पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७६ श्शीपणानन्दगहाकाव्यम् [श्रीजिनेन्द्र- भ्राताऽग्नजन्मा गुरुषत् कुलीन-सन्यस्तदाज्ञा क्रियतेऽन्यहं चत् । तां येऽवजानन्ति बलातिरेकात , ते स्युर्विवेकाध्वनि नाध्वनीनाः ॥ ५९॥ सर्वसहत्वेन महीमहेन!, सहिष्यते सोऽविनयं तनम् । कर्णेजपाः किन्तु गतनपास्त, विस्तारयिष्यन्त्युदितायकाशाः ॥ ६॥ अलं खलानां खलु स स्वभाव-वर्षन्ति यत् ते परदूषणानि । कि क्वापि निद-शूकर-कुकराणां, विष्ठां विनेष्टं किमयीह दृष्टम् ॥ ६१ ॥ "द्विजिहवाग्यालहलावलीढा, महीपतीनां हृदयप्रवृत्तिः । माधुर्यधुर्याऽपि भवत्यवश्य, सम्बन्धिना जीवितनाशनाय ॥ ६२ ॥ अत्यल्पमन्यात्मनि गोपनीय, छिद्र सदा क्षुद्रमदापहृत्यै । सूक्ष्मेऽपि तसिन् पिशुनाः प्रवेशं, सृजन्ति सिद्धा इव सर्वदेव ।। ६३ ।। गोपायितुं वन पिशुनप्रवेशं, तत्रोपगन्तुं तव युक्तमेव । भ्राताऽग्रजयक्रिपदं प्रपत्र-स्ततस्पा किं तदुपासने स्यात् । ॥ ६४ ॥ भ्रातेत्यभीतो यदि नाम्युपेत-स्तत्रैतदप्यश्चति नौचिती ते । आझाप्रधाना हि महो दधाना, ज्ञातेयवन नृपा धियन्ते ।। ६५ ॥ प्रभोः प्रतापभरतस तप्ता, भृशं घुसद-दानव-मानवेशाः । छायां भुजसोपगता विकृत्य, मूर्डिहिपझे धृतिमाप्नुवन्ति ।। ६६ ॥ सुधीः 'सुधर्मा'ऽधिपतिमधी-सनप्रदानाद' युसदा सदोऽन्तः । सदैव मित्रीयति तस तत्र, स्वीयागमेनैव सूज प्रमोदम् ।। ६७ ॥ प्रवीरमानी चलनोऽभिमानी, नरेश्वर यधवमन्यसे स्वम् । तत्वदलाम्भोनिधिमध्यममा, चहत्यभावं तव वाहिनीयम् ॥१८॥ 'स्तम्बेरमास्त स्व विभोरशीति-लक्षाश्चतुर्लक्षयुता भटैः कः । स्खल्या गलद्दानजलाशलन्त, शैला इवोदित्वरनिराळ्याः ॥ ६९ ॥॥ तस्पेभसयैस्तुरंगः शवाग-स्तुरेस्तरङ्गैरिव दुर्विगाहम् । को नाम सङ्घाममहार्णवं सा-दलं समुल्लचयितुं भुजालः ॥ ७० ॥ १ हे पृथ्वीन्द्र ३ भरतः। ३. पिशुना। ४ पिशुनवाणी विषसंयुका। ५फ- 'गहापतीनां ६ क-'मलापै०' । ७ रन-'प्रदानयु। ८ इन्वेशा । १० प्रवर.. ९गजाः।