पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

nge श्रीपमानन्दमहाकाव्यम् [गीजिनेन्द्र- प्राहिणोन्मार्गणं दण्ड-मार्गणं धरणीधवः ।। २४ ॥ तौ मार्गणं तमालोक्य, विद्याधरबलोल्यणौ । क्रुद्धौ युद्धाय सन्नद्धौ, सिद्धविद्यावलोद्धती ॥ २५ ॥ चक्रिणा तूर्णमुत्तीणा, सङ्गतौ शङ्गतो गिरे।। युयुत्सू सरभेणेव, व्याघ्र-केसरिणाविमौ ॥ २६ ॥ ततः श्रेणीद्वयस्थापि, क्षोणिग्रामपुरेश्वराः । साकं वस्त्रपरीवारै-'दुधीरे रणकर्मणि ॥ २७ ॥ अस्पलगतयो याता, इव च्योनि महाबलाः । चदा विद्याभृतां नायौ, त्वरिवं परिवनिरे ॥ २८॥-युग्मम् विमानैरीयुषां तैपा, सुराणां तन्निरीक्षिणाम् । नियाभिः श्रितपार्धाभि-भेंदो व्योमन्यमन्यत ॥ २९ ॥ खरनाभरणज्योति-जलपूर्णे नभोऽर्णवे । तुरङ्गमैस्तरादि, केऽपि रङ्गदिरापतन् ॥ ३०॥ केऽप्यैयूवियति क्रीड-गुरुकेतुमदोदकैः । नागैर्नेगैरिवोत्पन्न-पक्षमारुहनिरः ।। ३१ ॥ कान्तिर्वः किमतीत्येव-माख्यद्भिज्योतिपामिव | प्रेलरकेतुकरैरीयुः, केपि रसममै रथैः ।। ३२ ॥ शस्त्रैख्दस्तैस्तन्वाना, दिचं पल्लवितामिव । गगने घेल्गुबलगन्तः, केऽप्यापेतुः पदातयः ॥ ३३ ॥ योर्तिमानीडमी फरक समभृन्मयी । कुन्तैः केतुमयी रिष्टं, ज्याचष्टेव सचारिणाम् ॥ ३४ ॥ रूप्यभेरीभरा नेदु-विद्याभृमृत्यपूरिताः। अपि तत्प्रतिमादेन, 'वैवाय'गिरिकन्दराः ॥ ३५॥ मा कुरुवं जयाकाहां, चक्रिणं प्रति भो सुधा। इति प्रतिरवव्याजाद्, 'वैवाट्यस्तामवारपत् ।। ३६ ।। धनस्तूर्यरवस्तोमै, रोमोदममिषात् तदा । १ ख-विय'। २ स-दुधीर। ३ फ-गुडाकेतु । ४ मनोह ५ कलम:, 'दाल' इति गापायाम् । ६ स-या । ७ उत्प्रेक्षायाम् ।