पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्रालयम् ] पोटशः सर्गः ३४९ लेपामहरितं 'क्षेत्रे, वीरनतमियाभितः ॥ ३७ ।। एवं तैनमि-विनमी, विद्याधरवल ती । युयुत्समानी मानीग्रा-धीयतुश्चक्रवर्तिनम् ॥ ३८॥ स्वजनेषु विभज्योवी, ददे भगवता यदा । तस्यादेशगतावावां, त्वया न सारितों तदा ।। ३९ ।। आषां तेनापमानेन, न जाती वव सेवको । स्वामिनः सेवयवाता-येता विद्याधरेन्द्रताम् ।। १० ॥ उताकिमपि किं तेऽस्ति, दण्डं यदभिवाससि । बलात् चेत् तत् कथं म्लेच्छ-च्छेदे दर्पः सर्पति ? ॥४१॥ विजित्याल्पमनल्पस्य, कल्पयेशावहेलनाम् । हरिः करिजयी कुष्यन् , पर्जन्यायाङ्गभङ्गभाक' ।। १२ ।। चक्रं ते यद्यमोधास्त्रं, शत्रुसद्धातघातकृत् । तत् तापदायोस्तान, विधाचक्र विजृम्भते ।। ४३ ॥ तावृदित्वेति विद्यामिर्विद्याधरपलरपि । अतिसाबाहयता-माहयाय मेंहारिपुम् ॥४४॥-कुलकम् ततस्ताम्यां समेतान्यां, विदधे युद्ध मुद्धत्तम् । चक्री वरागतिश्रान्त-कृतान्तपरिचारकम् ।। ४५ ।। चकी द्वादश वर्षाणि, स कृत्या दारुणं रणम् । विद्याधरेश्वरी राग-दूपा यति रिवाजयत् ।। ४५ ।। निर्जितौ मदनिर्मुक्ती, प्राञ्जली प्रणिपत्य तौ ! नृदेवमेव सेवासी, भत्यानल्प जजल्पतुः ॥ ४६॥ यद्येकीभूय युध्यन्ते, सुरा-सुर-नरेश्वराः । तथापि तापर्क नैव, कार्म रोमापि फम्पते ॥ १७ ॥ चीरास्तुणाय मन्यन्त, ये जगन तेऽपि ते प्रभो।। सम्परावाद पलागन्ते, पलालान्यनिलादिव ॥४८॥ धृषभस्वामिनः सूनु-स्त्वमायां तस्स सेवकों । १शरीरे, पञ्चे क्षेचे । २ ख- नमिः । ३ मेघगर्जिते राति सिंह, पुष्यतीति तात्पर्मर । ५ म-गद्दीविभुम् । ५क-'धारकम् ।