पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्राहयम् ] पोडशः सर्गः ददी सारं स राजे व सुरसुमनःस्रजम् । गोशीर्षचन्दन सौं-पधीरम्भी दोद्भवम् ॥ १२ ॥ देवदृष्यांशुकश्रेणी, फटकान् बाहुरक्षकान् । ददौ स राज्ञे राजाऽस्मै, तदादानान्मुदं पुनः ।। १३ ॥ भूपति भरत क्षेत्रो-त्तरदिशान्तवपहम् । तवायुक्त इवासीति, जल्पन्तं विससर्ज तम् ॥ १४ ॥ गत्ता 'ऋषभटाद्रि-मौर्षभिखिर्जधान तम् । स्थशीर्पण पुपमः, शृङ्गेणेवाऽऽपगातटम् ॥ १५ ॥ सदपूर्वकटके काकि-वेति वर्णान् लिलेख सः । अवसर्पिण्या तृतीया-रान्ते भरत चश्यहम् ॥ १६ ॥ ततो व्यावृत्य गलाऽऽत्म-चक्र पक्रे स पारणम् । अष्टाही 'क्षुद्रहिमवत् कुमारस्वाथ निर्ममे ॥ १७ ॥ न्यवर्तत ततः सिन्धू, 'गङ्गा'-'सिन्धु' स सिन्धुरैः । सवन्मदोदकैः कुर्वन् , संगते इव सम्मदात् ॥ १८ ॥ चक्रिणः परिचर्याय, चलहन्तावलच्छलात् । "दिशा हिमाचलेनेच, निजगोजपर्वताः ॥ १५ ॥ दन्तिदानोदनित्यो, 'गङ्गा-सिन्धु समागमः ! अभविष्यन्नास्फुरिष्यद्, यद्यविखुरज रजः॥२०॥ गजबजमयं कापि, वाजिराजिमय कचित् ! स्थवीथीमयं वापि, पत्तिपशिलमयं कचित् ॥ २१ ॥ 'गङ्गा'-'सिन्ध्च'न्तर कर्व-श्चक्री चक्रानुगोऽनयत् । 'वैसाढ्य पर्वत गुर्व-नुगो ज्ञेयं विनेययत् ॥ २२ ॥-बुग्मम् चक्री तस्साचलसोदड-नितम्बे शिविर न्यधात् । सुते संदायनच्छाया-प्राज्ये राज्य पिता यथा ॥ २३ ॥ थमिणो नभिविनमिभ्या युद्धप्रसङ्गः ततो नमिविनम्याही, प्रति विद्याभृतां पती । १ क-श्रेणीकटुकान्'1 २ वस्तूना महणात् । ३ वशी। ४ श्रीवृषमपुत्र ५ इस्तिमिः। ६ सह प्राप्ते । ७ दत्ता । ८ क-सपादन ३ मरता।