पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। पोडशः सर्गः १६. जयत्यादिजिनो यस्य, निरस्तो हृदयाद् पहिः। शृङ्गारः शिश्रिये पृष्ठं स्कन्धकुन्तलकैतवात् ॥१॥ अथ पृथ्वीपतेश्चक्रं, चक्रित्यार्पणलमकम् । प्रचचाल प्रभाजाल-जटालव्योममण्डलम् ॥ २॥ चक्री चक्रानुगो बाता-नुगोऽनल इवोल्लसन् । नितम्बे दक्षिणे 'शुद्र-हिमा'द्रेः शिविरं न्यधात् ॥ ३॥ 'पक्रिणा हिमवत्कुमारस्य यशीकरणमृपभकूटे स्वनामलिखनं घ क्षोपीन्द्रः 'क्षुद्रहिमचत्'-कुमारं मानसे सरन् । तत्राष्टम भ्यधादिष्ट-सिद्धिबन्धनिबन्धमम् ॥४॥ गत्वाऽष्टमान्ते 'हिमवत्'-पर्वत त्रिरताडयत् । स रथी रथशीण, करेण 'हूँ करेणुगत् ।। ५॥ हिमाचलकुमाराय, समाकारणदूतवत् । निजनामातितो पाण-श्रमिणा मुमुचे ततः ॥६॥ द्वासप्तति योजनानि, स गत्ला गिरिमूर्द्धनि । पत्री पनीर हिमवत्-कुमारस्यापतत् पुराः ।। ७॥ शरापातेन धिकार-वाग्भारेणेव शोणक् । हैर्यक्ष इव हिमवत्-कुमारोजनि रोपणः॥८॥ चाणे नामाक्षराण्यक्ष्य, चक्रिणः सोऽमुचव धम् । न नाम जाङ्गुलीनॉम, श्रुरया दृप्यति ट्रैक्श्रुतिः ॥ ९॥ उपायनरुपायज्ञः, समं राज्ञस्तमाशुगम् । प्रधानवत् पुरोधाय, स शिश्राय नृनायकम् ॥ १० ।। पूर्व जय जयेत्याह, विहायःस्थः स चन्दिवत् । ततस्तमर्पयामास, पासवाय भुयः शरम् ।। ११ ।। ।१५७समपर्यन्तानां पद्यानां उन्दोऽनुपए। २ वृक्ष भज इव - ३ सिंह। क-नामभृत्या'। ५ मर्पः ।.६ अग समागत्ल ।