पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चदशः सर्गः परित्रायम् ] ३४५ भोगान माग्भवसम्भृतोरुसुकृतप्राम्भारसम्भावितान मुञ्जानो ममयाम्बभूय सुवहून् भूवासको वासरान् ।। २७० ॥ ॥ इति श्रीजिनदत्तसूरिशिष्यपण्डितबीमदमरचन्द्रविरचिते श्रीपमानन्दापर- नाम्नि श्रीजिनेन्द्रचरिताभिधाने महाकाव्ये वीराके श्रीआदिनाथचरिते भरतपश्यतिदिग्विजय मागधतीर्थादिविजय-तसिताप्रवेश- फियतरणकीर्तनः पञ्चदशः सर्गः ॥१५॥ श्रीमान् श्रीनाभिजन्मा स भवतु भवतां शर्मणे धर्मचक्री चश्चम्मिथ्यात्वमन्थाऽतिशयपरपुर प्रस्फुरद्धर्मचक्रः । आत्मस्थानस्थितोऽपि त्रिभुवनजनताताइनव्यक्तशक्ति दुष्कर्मारातिजाति प्रकृतिततियुतां लीलया यो जिगाय ॥ १ ॥ स्फूर्जत्तेजःपचयनिचितं यस्य जन्मदयेऽपि श्रेयश्चक्रं स्फुरति दुरितामित्र चित्रासहेतुः । अग्ने भूतं भूवनवशकृतिक्रमश्लाघ्यकर्मा श्रीमान पभः स जयतु सदाचारिणां चक्रवर्ती ॥२॥ अन्याय ४२२ ॥ १-'सम्भवो'। २ शालः । ३ क-जानि । खग्धरा । ५ क 'फर्म' । ६ मन्दाक्रान्ता। प.का.४४