पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपमानन्दमहाकाव्यम् [श्रीजिनेन्द्र- धर्मोऽनुमोदनेनेव, दानेनेवोबलं यशः । । चर्मवत् तद् दधौ वृद्धि, करस्पर्शन चक्रिणः ॥ २५९ ।।' पूर्वाचल इव च्छा-दण्डे ध्वान्तविखण्डनम् । मणिरतं नमोरन-मिचोर्वीशो न्यवेशयत् ।। २६० ॥ तचर्मच्छत्रयो रेजे, सम्पुटं तरदण्डयत् । ब्रह्माण्डमिव तेनाभूत् । ततः प्रभृति कल्पना ।। २६१ ।। चर्मरत्ने प्रातस्तां, धान्यशाकफलाय लीम् । दिनान्ते पक्रिमा प्रत्या-वासं गृहपतिर्ददौ ।। २६२ ॥ ततो मेघमुखैः सप्ता-होरात्राणि प्रवर्पिमिः। निर्षिणरूचिरे म्लेच्छा, साध्योऽस्साक न चन्यसा ।। २६३ ।। प्रथमो भरतश्चक्री, पुत्रः श्रीवृपभप्रभो। कि मिर्जीयते नाय, सुरैरप्पसुरैरपि ।। २६४ ॥ वदेनमेव सेवध्य, श्रयध्वं मारणार्थिनः । इत्यादिश्य तिरोभूवं-स्तेपा नागकुमारकाः ॥ २६५ ।। एतद्गिरा किरातास्ते, भरतं शरणं ययुः । सर्वदा भवदादेश-यशाः म इति वादिनः ।। २६६ ॥' निमितानिव दिवाकृतः कर-स्ते मणीननणुभांग्गुणैर्वृतान् । कौश्चनानि किल काञ्चनाचला-दर्पितानि रुचिराणि दैवतैः ॥२६७ ॥" लक्षशोपे शुभलक्षणांकित्तान् , धिकृताकेतुरगांस्तुरनमान् । चारुचीवरचयानुपायनी-चक्रिरे भरतचक्रवर्तिनः ॥२६८॥"-युग्गम् नद्याः 'सिन्धोः साधयित्वा सुषेणः, खाम्यादेशादुत्तरं निप्फुटं सः । प्राप्तस्तत्र स्वर्णरसाययत्नादू, दण्डादाचं स्वामिमेडीकयञ्च ॥ २६९ ॥" चत्रच प्रचिमोचयनिजरता वीरबजान् वीरतां का चार्यजनस्स सङ्गतिवेशादार्याननार्यान् फिल । . १-५ अनुष्टुप् । ६ प-नरे०' 1 ७-९ अनुष्टुप् । १० क-'मागणे । ११ सुवर्णानि । १२-१३ रसोखता । १४ शालिनी । १५ क-दृशादायीननार्यान' ।