पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चदशः सर्गः चरिमाइयम् ] तत् खगरनं निर्मोकाद्, वल्मीकादिव पनगम् । स नरेन्द्रवरोऽम-वारिक्षयाशया ।। २४७ ।-विशेषक स वाजिराजः स चम्पतिश्च, सोऽसिथ रतत्रितयं युतं तत् । चिक्षेप विद्वेपियलानि मुगु, ज्ञानानि दुष्कर्मकुलानि यद्वन् ॥ २४८ ।। रागाधिपे राति पन्नगा यथा, पञ्चानने चञ्चति दन्तिनो यथा । सुपेणसेनाधिपती विनिम्नति, वासं किरातास्त्वरितं अपेदिरे ॥ २४९ ॥' कृते फिराते रहिते रणाझणे, क्षणात् सुपेणेन नृपोऽनयन्महः । यथाऽरुणेनोडमणैविवर्जिते, विनिर्मिते व्योमनि वासरेश्वरः ॥ २५० ।।' भीत्या सुषेणस्य रणात् पलायिता, म्लेच्छाथ ते 'सिन्धु नदीतदं पितरः । मेघाननानात्मकुलाधिदेवताः, स्मृत्वाऽटम नागकुमारकान् व्यधुः ।। २५१ ।। मेघमुसैयक्रिसैन्ये उपद्रयः सत्साहाय्यकते मेध-मुखाचकिचमूपरि । कुर्वन्त इव संवत, ते प्रावर्तन्त वर्पितम् ।। २५२ ॥ निरीक्ष्यारिटवृष्टिं तां, नुवं मित्रमिवाटतः । चर्मरन चक्रवर्ती, एस्पर्श निजपाणिना ॥ २५३ ॥ योजनानि द्वादशैत-पाणिस्पर्शन चत्रिणः । प्रभुत्वं सुकृतेनेव, चर्मरतमवर्धत ।। २५४ ॥ सिते जलसोपरि चर्मरते, तत्रार्णवस्येव फ्योदवन्दे । आरुह्य सुखोजनि भूमिजानिः, ससैनिको ज्ञान इयाप्ततमः ॥ २५५ ॥ शातकुम्भसम्भवाभिः, शलाकामिविभूषितम् । सहसनवनवत्या, सहस्रांशूपहासि यत् ॥ २५६ ॥ शारदीनेन्दुविशद, स्वर्णदण्डेन मण्डितम् । यत् कोकनदनालेन, कलितं कुमुदं किल !! २५७ ।।" वातातपरजस्तीय- य-त्राणकृत् पाणिना नृपः। तच्छवरनं पस्पर्श, पुनः पुनरपत्यवत् ।। २५८ ॥"-विशेषकम् १ उपजातिः । २इन्द्रधशा। ३. शस्थयिन् । इन्द्रशा। ५- अवर। ८ उपजाति । ९-११ अनुपए। i