पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४२ श्रीपानन्दमहाकाव्यम् [श्रीजिनेन्द्र- पञ्चवर्णमणिस्वर्ण-भूपणैरिति भूपितः ।। २३५ ।। क्षणतो योजनशतो-प्लानोल्लापलाधवः । यो जल-स्थलमा -ऽद्रि-दुर्गाद्युत्तारणोमणः ॥ २३६ ॥ प्रकणकिङ्किणीजाल-च्याजात् कुजदलित्रनाम् । वरमालामिव क्षिप्तां, जयलक्ष्या यभार यः ॥ २३७ ।। नाना धाम्नाऽपि ते वायो, मिनं तं मित्रतां नय । मयि वक्तुमिदं बेलगा-मूव्हिीन्द्रेण या श्रितः ॥ २३८ ॥ वेगादसानुजग्माते, न मनः पवनश्च न । इत्याप यो यशोयुग्म, श्रुतिचापरयोर्मिपात् ॥ २३९ ॥ पृष्टास्पृष्टमहीपष्ट, विहरन्तं विहायसि । खतुल्यरविरथ्यानां, प्रियालापकते किल ॥ २४०॥ चक्रीभक्दयामहिभ्यां निपतम्या मुखादिव । देषिलक्ष्मीमिवामष्टु-मुन्नमन्तं मुहुर्मुहुः ।।२४१ ।। विदलत्कमलामोद- मेदुराननमारुतम् । साम्राज्यकमलीपीई, 'कमलापीड'माख्यया ॥ २४२ ॥ मृतिमन्तमियोत्साह, देहस्वमिव साहसम् । पिण्डीभूतमिवागण्य, पुण्यं भरसक्रिणः ॥ २४३ ॥ चमश्चरनं सेनानी, 'सांयुगीनं रणागणे । अस्पामात प्रज्ञाल, गदाल द्विजपा २४४ कुख्यम् खहरनस मानादि पश्चाशदझुलायाम, पोडशरगुलविस्वरम् । यर्धागुलपिण्डं च, मणिस्वर्णोतिरसँरु ॥ २४५ ।। सतीगततीवधारं, सारं सत्प्रतिपन्नवत् । यचक्रिकमलाकलि-सरः घुफलपुष्करम् ।। २४६ ।। १फ-रम्या' । २ गड:15. सूर्यम् । ४ 'लगाम' इति भापायाम् । ५ क-स्- प्ट्या स्पृष्ट०। ६ क-'चकी' ७ स-'सोदरा०। ८ क-पारा । ९ इद्धकुशलम् । १० मुधि । १२ उम्म्यलकमलम् । १२ फ-'दुष्करम् ।