पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चदशः सर्गः चरित्रायम् । सुहृदा धृतमश्चलं 'विकर्पन , शिरसि प्रसपदो मृतस्य बन्धोः। दयितारुदितान्यमन्यमानः, परचक्रेपु पपात कश्चिदेकः ॥ २२४ ।। व्ययितात्रभरः परः समीके, रदमुन्मूल्य दुतं 'रिपृद्विपस्य । प्रसभं असरन् बलेन टो, मुशलीचा तभीतिभङ्गुरेण ॥ २२५ ॥ खरशक्तिरपूर्णमण्डलोऽपि, असमं पूर्णतरेऽपि नाशहेतुः । सकलेन्दुसमा भेटाऽऽस्कूटा, द्विपतां चिसिपिरेऽम्परेऽर्द्धचन्द्रैः ॥ २२६ ।। इति प्रवृत्तं समरे भरेपा, रोपेण सेनाधिपतिः सुषेणः । आपातसम्पातनिपातनाय, पारीन्द्रवद दन्तिभिदेऽम्यधावत् ।। २२७ ॥ सुपेणच यस्य घर्णनम् शतमष्टोत्तरं देध्ये, यस्याशीतिः समुच्छये । अङ्गुलानि परीणाहे, नवतिस्तु महोत्तरा ।। २२८ ॥ द्वात्रिंशदडलोत्सेधो, मौलियस समुन्नतः । वाहू विंशत्यद्गुलौ च, श्रवणौ चतुरगुलौ ॥ २२९ ।। जवाऽमुलानि पोडश, यस्य चत्वारि जानु च । खुरोचत्वे च चत्वारि, मध्यं बलिनवर्तुलम् ॥ २३०॥ विशालं सनातं यस्य, पृष्ठं तल्पमिव श्रिया ! मैरालयालकस्बेव, कोमला लोममण्डली ।। २३१ ॥ प्रशसद्वादशावतः, सर्वसल्लक्षणान्वितः । मित्रेणोत्कण्ठितेनेव, यौवनेन न्यपेवि यः ।। २३२ ।। यस्तेजोनिजितेनेष, रविणा चक्रियोऽपितः। शुकनीलोटमो रथ्यः, सैप्ससप्रिभूत स तत् ॥ २३३ ।। सादिचित्तानुवृति यो, न मुश्चति कदाचन । इतीर्थयेव नालेप-दशामस्थ कशाऽअयत् ॥ २३४ ॥ पश्चधाराप्रपञ्चायाँ, यः पश्चास्यराक्रमः । १ क-'चिफोर्मन् । २-परद्विपख । ३ क-भटायकूटा'। अईचन्द्रयागः। ५ पातमाशाय । ६ उपजातिः 1 0 अतः पो २७तम पधं यावत् छन्दोमुष्टुप् । ८ क-'च- लित्तपतुलाः'। ९क 'गृणालबालक १० क-रम्पसम 1 ११ गूर्यः । न्दित-घौरितक-रेचित पहिगत-सुति तुरइस धारास्याः पञ्च गतयः प्रेक्ष्यताममरकोशे ( लोक ७८२)। १३ फ-'प्रपञ्चायो' । ११ क-परिझम.1 . १२ भारत-