पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपद्मानन्द्राहाकाव्यम् [श्रीजिनेन्द्र- तत्काल स्वयमुदतिष्ठत अपेष्टु, तान् द्विधान किल युधि मूर्तिमान प्रकोपः २१२ पूर्वादि दिनमणिवत् तमोजरवृन्द, संहर्तुं स तुरगरनमारोह । उद्योतैरिव सहसा सहस्रसः, क्षोणीशस्त्परिततररथावृतोऽसौ ।। २१३ ॥ तैः सर्वैः सममजनिट विष्टपेशै-म्लेंच्छानां विपमतमो रणातिरेकः । शूरत्वं सुभटवरेवशोभताऽसम्-धाराभिस्तनवपल्लनं किलेह ।। २१४ ॥ विशिखरमोधचक्रचालं, दशनैरुपतरं करीन्द्रवृन्दम् । इतरेतरमशाप्रहारै-'र्मंघमाधोरणधोरणिश्चकार ।। २१५ ॥' मुखमण्डलमम्बरे भटानां निभृतं मारय मारयेति शब्दैः। रिशुखद्हतं पवभिनाशै-खलोकागतदेवतुष्ट्येऽभूत् ॥ २१६ ॥ अंहितासिमिदोस्थित दधानो, गलरन्धस्थितमैभमास्यमुचः। युधि नृत्तपरः परश्वकासे, हरनाट्ये गुंहबन्धुवन कपन्धः ।। २१७ ।। रिपुमौलिरसिप्रहारतुन्नी, दिवि ताडङ्कयुतो हसद् भटेन | मुरमीतिकदेककाललब्ध-घुमणिश्वेतकरोनराहुरौद्रः ॥२१८ ।। रणसीमनि वाञ्छितस पत्युः, प्रथम प्राप्तमरातिखगपातात् । शुगतं वदनं सहासहफा, छुवधूचुम्बित्तुमुच्चकरियेप ।। २१९ ॥ रिपुमेकमहो जघान कश्चित् , प्रथमं जादिकपुनयः कृपाण्या। सममुगलितं जवेन जित्वा, शरमुनिज्ञपक्षवीरसुक्तम् ।। २२० ।। मणिमौलिजटाग्रकान्तिसिन्धुः, प्रधनाम्भोधिभयार्द्धचन्द्रमालः । असिदण्डशिखोद्धतारिशीपः, किल संझाङ्गकरः परश्वकासे ।। २२१ ॥ शरकत्तनिरन्तरान्तराला, "स्फुरका काञ्चननिर्मितः परस्य । पतितो मृतवीरभेदपीडा-विधुरो भूमितले "किलाइपिम्पः ।। २२२ ॥ अवलोक्य पुरवसन्तमन्तः-कुपितः कोऽपि कुले कलङ्कभीरुः । असिना प्रथम जघान घन्धु, रिघुमन्येपिणमेघ तस्य पश्चात् ॥ २२३ ॥ १पुरम् । २. निपादिपतिः । ३ अत्ता पर २२६समपद्यपर्यन्तं 'पैतालीय'छन्दसि रचना । १ अरितरवारिक । ५ क-वृत्तपरः । ६ गणपतिवत् । ७क-युतो हसन मटैन। ८ शर- वेगादपि जातिकोऽधिकवेगवानिति तात्पर्यम् ! ९ घन्द्र, पक्षे यसविशेषः । १०-भालः'। .११ महादेवः। १२ क-परश्न हामा । १३ 'काल' इति माषायाम् । १५ किलेत्युप्रेक्षा- याम्। १५ -भीमः । १६ अम्बागच्छन्तम् ।