पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चदशः सर्गः परित्रायम् ] प्राज्यपद्धटपटलीपलादनासि-प्रीतानां किल पलभुगजनवजानाम् । कान्ताभिः सह कृतहासहस्तघाता, निर्याता दिशि दिशि जज्ञिरेऽतिरीद्रा: २०० आपावकिरावाना चनिसेन्येन सह युद्धम् 'नेपन्तं भरतमवेक्ष्य ते किराता, सम्भूय त्वरिततरं तरङ्गिताखाः । सङ्घद्धा क्षितिविभुसैन्यमभ्यधाव-भप्रस्वैः सह सुभयुध व्यधुश्च ।। २०१॥ म्लेच्छानां समजनि चक्रिणोऽग्रसैन्यः, सद्दामः समममरैरिचासुराणाम् ! यं दृष्ट्वा वियदपि मृत्वरैः शरीघे-रोमाञ्चमचितमिवाभव' भटानाम् ॥ २०२।। अन्योन्य द्रुतमथ साहसप्रसक्का, दोष्मन्तः प्रधनभृतोऽभितोऽमिचेलुः । आक्रन्दो गुणारबकैतवेन तेने, तन्मुटिंग्रहमसहिष्णुभिर्धनुर्भिः ॥ २०३ ।। आकृष्टै रयहठतो हयत्वरस्या, मानेन स्फुरितुमनीश्वरैलुंठद्भिः। चीत्कारं रथचरणैः क्षणं सृजद्भि-ग्वेगादतिरथिनोऽमिलन्मदान्धाः ॥२०४॥ 'संरम्भादुचितकृत्तप्रतिक्रियाणां, वीराणामनि सदा स शखपाता। प्रक्षुब्धे जगति यथा करं न तेष, प्रक्षेसुं क्षणमशकत्ता यमोऽपि ॥ २०५ ।। सङ्घामव्यतिकरलावखेदसादि-वेदाम्भःप्रतिहतवर्ण के बदानीम् । आनदै रुधिरधुनीमहोमिवृन्दैः, सिन्दुरीभवितुमिवेभकुम्भदेशे ॥ २०६ ।। म्लेच्छानां कृतपरमर्मवेधरौद्रैः, शास्त्रोधः प्रसरतरैः क्षितीश्वरस्य । सेनाङ्ग समजनि सभयन्नभिन्न, क्षुद्राणामिव बगैर्मनुष्यवृन्दम् ।। २०७।। दण्डानिबिडमकृदयन् किरता-स्ते नीलीदलवदिलापतेः पदातीन् । ते चक्कुयुधि विगुयानरं तुरगान , वेलायूमय इव वाहिनीवरङ्गान् ।। २०८॥ सर्वाशाप्रसरणकारिभिः किरात-तिरिव निविडं प्रताड्यमानाः | "मेघौघा इस नवविद्युदयहेमा लड्वारा नृपरिणां गणाः गणेशुः ॥ २०९ ॥ 'आपातरगणितशत्रुशस्त्रपात-हसीन्द्ररिय गुरुहस्त शस्तदण्टैः । आहत्य प्रबलमदान्वितैः शताङ्गाः, कोट्यङ्गाः प्रचिदधिरे रणागणान्तः ॥२१॥ म्लेच्छानां प्रधनमृतामपि प्रकामं, सा प्रापपपूचना परामुखत्वम् । मालिन्य सुवि भजते स सा तथापि, पाश श्रीया लघु मिलति स तैः समं यत्र २२१ सेनानी समरपरामुखी समीक्ष्य, खां सेना पतिविमुखीमिनासती ताम् ! १ प्रावधान्तम् । २ सग्रामम् । ३ सुभट। क-ईरसादति ५ वेगात् । ६ शोगितसरिता ७ क-सीधा'। ८ पृतना। ९ समेहर' ।