पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

9 श्रीपशानन्दमहाकाव्यम् [श्रीजिनेन्द्र- प्राक् चक्र निर्चितमहामहो गुहाया, निष्क्रान्तं किल 'भरत'प्रशनतापैः । सन्तप्ताद् धरणिधरान्मपीगणानां, सम्भूय धुतिपटलं पृथर बभूव ।। १८८ ॥ उन्निद्गस्तदनु मृगेन्द्रवन्महवी, विधेन्द्रो निरगमदद्रिकन्दरायाः। सूने म क्षितिधरसुन्दरी दरी सा, निर्गच्छद्विरदनिभेन सनुशैलान् ॥ १८९ ।। "वैवाख्य'क्षितिधरकन्दरात तुरङ्गा, रमन्तः 'किल लियोनयो निरीयुः। जीमूतादिय दिवसेश्वरांशुवारा, दुराः कनकमणिप्रथा रथाच ॥ १९० ।। निष्पेतुः क्षितिधरकन्दरान्तराला--दुत्तालध्वनिसमदाः पदातिसङ्घाः । नानालप्रकरकृतान्तरिक्षयाताः, पातालान्तरवियरादिवासुरीयाः ॥ १९१ दुर्दान्तम्लेच्छार वशीकुल्य चकिपाचे सेनापवेगगमनम् पश्चाशत्परिमितयोजनायतां ता-माक्रम्य क्षितिधस्कन्दरी नरेन्द्रः । "कोयरी मफरमुखत्रयीमिवाः, स प्रापोचर भरवा भूतधात्रीम् ॥ १९२ ।। आपाता इति कलिताभिधाः किराता, दुर्दान्ता "दितिसुतवद् बसन्ति तत्र । ., ते वितििहतधनेश्वरोपहासा-स्ते रतैरनुकत'रोहण क्षितिघ्राः ।। १९३ ॥ ते नातासहनपराभवाः सुरेन्द्रो-धानोर्वीरुघददायवद्भिदाहाः। ते प्राणैस्तृणितमहावला भुजाला, योगीन्द्रा इन विपर्गः परजैयाः ॥ १९४ ।।. -युग्मा तनोदग्गत भरता'मध्यखण्ड-क्रोडान्तभैरतमैरप्रभी प्रवृत्ते । एतेषामकुशलगंसिनः समन्ता-दुत्पाता इति शतशः स्फुटीवभूवुः ॥ १९५ ॥ दृप्तांनां समिति पतिप्यतां किरात-मातानां गुरुतरभारधारणायाः । भीत्येव प्रचालिकेतवाननादि-सत्कार शितिरशिलागि काम्पते. पप ॥ १९६५ दिग्भ्रान्तर्भरतमद्दोनलेरियोग्रे-दिग्दाहा भृशमभयन् दवासिदेश्याः । उतरजनिषत क्षरनिराशा-हरद्वेप्या जगात रखोभिरप्रकाशाः ॥ १९७ ॥ म्लेच्छौघग्नसकविकस्वरान् कृतान्त-क्रव्यादाननकुहरादिवानिकीलाः । उज्यालाचनिपमहोनलस्फुलिङ्ग-श्रेणीवत् पंधनपथानिपेतुरुल्काः ।। १९८ ॥ दुर्याचा विधति मिथोऽप्यथाऽऽस्फलन्तः, कल्लोला इच जलघेरुदायोपाः । आस्फोटं सुभटघटा करिष्यतीत्थं, शंसन्तः किल विजऋम्भिरेऽतियोराः १९९० १ इदं पर्ष न विद्यते क-प्रती। २ किलेल्युत्प्रेक्षायाम् । ३ सर्पाः । ४ उत्तरदिग्भवाम् । ५ देत्या इव। ६न प्राप्तशत्रु। ७ ख-नापतौ'। आकावास