पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पादशः सर्गः परिजाइयम् जायन्ते रुज इव नैव शस्त्रपावर-स्तियड-न-त्रिदशभवा इवोपसर्गाः । दुखिौधाः प्रलयमपन्ति यंत्र मौलि-न्यस्ते यद् दशशतयक्षारक्षम् ।। १७६ ।। उहामातिमणिरत्नमुर्धरायाः, प्राणेशः श्रिवचतुरगुलप्रमाणम् । तद्वामेतरकरिरलकुम्भदेशे, प्राक्पृथ्वीधरशिखरेऽवश्पधत्त ॥ १७७ ॥-युग्मम् चक्र प्रागकृत गुहान्तरे प्रवेश, एप्टेऽस्य क्षितिपतिरस सैन्यसः । श्रद्धान्मनसि यथा गुरूपदेशः, सद्बोधस्तदनु गुणोचयस्ततश्च ।। १७८ ।। प्रामाण्ये "हिहतचतुःसुवर्णमान, सम्पूर्णद्वयधिकदशाभि षट्तलनि! संस्थानादधिकरणीकृतानुकार, प्रोन्मीलत्समतलमष्टकाणेकं यत् ॥ १७९ ।। याचद् द्वे दश च भिनत्ति योजनानि, धान्तं यद् दश शवयक्षरक्षितं तत् । सूर्येन्दुधुति चतुरझुलं तदादान-गेदिन्याः पतिरथ काकिणीति रलम् ॥१८०।। -युग्मम् तेनोपतिरनुयोजनं गुहायां, संसर्पनतनुत पार्श्वयुग्मभिन्यो ! गोमुत्रक्रयकलनेन मण्डलानि, प्रद्योतमहततमिलमण्डलानि ।। १८१॥ तान्यासन् दशगुणपञ्चसम्मितान्ये-कोनान्युटितमुखा गुहा च तावत् । स्थायीनि प्रकलितनापपञ्चशत्या-यामानि प्रभवति याचदेव चक्री ॥१८२ ॥ चाहाहिक्षततरेकर्करे द्विपानां, दानाम्भापदपतनः समे च मागें । सैन्यस्यास्खलिततरो गुहान्तरासीद, सञ्चारो रुचिपटलेन मण्डलानाम् ॥ १८३॥ प्रारो-प्रभुरथ "निम्नगे निम्नगो-मना। तदुरुगुहान्तसलसंस्थे । एकस्यां छुटति शिलेच तुम्य-रत्यस्यां तरति तु तुम्बवच्छिलाऽपि ॥ १८ ॥ प्राम्भिनिसविनिर्गमे प्रतीच्या, मित्तेस्त्वन्तरपथसञ्चरे गुहायाः। याम्पोदग्भरतन्यानरोधरेखे, ते नद्यायुदधिमुपेत्य सङ्गमागे ॥ १८५ ।। चाहिन्योः सपदि तयोर्घनामपंद्या-मेकाश्माकृतिमिव बर्द्धकिर्ववन्ध । "ते चक्री सपरिजनस्तयोत्ततार, खाम्यनिरतिरती यथा विरत्या ।। १८६ ॥ स द्वारं नरपतिरुचरं गुहाया-स्तरकालोसटिसकपाटयुग्मगापत् । तौ जाती स्वयमपसृत्य चक्रिभाग्य-व्याकृष्यामिक पदवीगदी कपाटौ ।। १८७ ॥ १ यलिग मणिरले । २ मनिरनम् । ३ पूर्वाचलम शिखर। ५ आठ तोला इति ६ भदवानि । ७ नग। भाषायाम् । ५ 'बार खुणे' इति भाषायाम् । चर०! ९ क-पापयामेकामावति'। १० भयो। ११ द्वेषरागौ। १२ मार्गमदी। ८ दक्षिगो- पं. रा.४३