पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। श्रीपदानन्दमहाकाव्यम् [श्रीजिनेन्द्र- विद्वेषिक्षितिशतमन्युदत्तमन्यु, मन्यन्ते स्खमिव सुसेवक नृदेवाः ॥१६४ ।। तत्रैवास्थित कतिचिद् दिनानि चक्री, सौख्येन वपुरनिवासनिर्विशेषम् । यत्रापि प्रथयति पुण्यवान् निनासं, तत्रापि स्फुरति सुसोत्करः पुरोऽस्य ।।१६५।। यतायतगिसायां सेनानीप्रवेशः तं सेनापतिमुपहृय भूमिनेता, जेतारं समदमिदं समादिदेश । 'चैतात्यक्षितिभूतमाश्रितां 'तमिस्रा', गत्योद्घाटय लघु तत्र चस्कपाटे ॥१६६ ॥ साम्राज्ञां सजमिव तां निवेश्य शीर्षे, सेनानीः समदमुपागमत् 'तमिस्राम् । संस्मृल्याकृत कृतमालमष्टमं च, श्रेयो हि स्फुरति तपो विनाङ्गिनां किम् ११६७ सातोऽसौ 'विसविशदांगुकोऽयमान्ते, पाणिस्वागुरुगुरुधूमधूपषट्टः । भक्त्यो/मिलदालिकोजमरकपाटौ, प्राक् शक्ता अपि कृतिनः सृजन्ति सौम १६८ तन्नतद्विरिसचरप्रमोदमुच्चै-रष्टाहीमहमकरीन्महद्धिकं सः । अष्टाशाजयकमलाविलासदानि, द्वाराज्ये समलिसदष्टमङ्गलानि ।। १६९ ॥ धृत्या यत् प्रभवति पाणिना नरेशः, शत्रूणां रणभुवि दण्डभृत् प्रचण्डः । तद् दण्डाधिपतिरघर दण्डरल, हस्तेनानिमिय पाकशासनोसा ॥ १७० ।। सेनानीस्तदररियुग्ममाजिघांसुः, सप्ताप्टान्यथ स पदान्पपाससार । संसार सुमुनिरपि प्रहन्तुकामः, काम तद्व्यवहरणात् प्रतीपमेति ॥ १७१ ॥ प्राणेन त्वरितमुपागतः सुपेणो, दण्डेन बिरयमताडयत् कपाटौ । श्रेयोऽध्यावरणपरायधर्मधमी, योगीय 'विविधवरेण संवरेण ॥ १७२ ॥ वजा विघटितसन्धि तेन दण्डा-घातेनोदघटत तत् कपाटयुग्मम् । संम्पन्नाश्लथतरवन्धपन्धुनिद्रा-छेदेन द्वयमिव पक्ष्मणोःक्षणेन ॥ १७३ ॥ दण्डोग्रमहतितडतडिद्विरावै-राक्रन्द किल शुरुतः स ती कपाटौं। तन्नादं प्रतिरयकैतन मन्ये, तदुम्यादनु तनुते स सा 'तमिसा ॥ १७ ॥ तवारोबटनविधौ बलस्य नेत्रा, "विज्ञप्तो भरतनृपो दिपेन्द्ररत्नम् । आरूढस्त्वरितमुपाययौ 'वमिस्रा', "पीयूपच्छविरिय विश्वप्रियश्रीः ।।१७५॥ १इन्द्र। ३ सामनीतिम् । ४ यमराजवत् । ६ कपाट । ७ स-प्रहर्तकाम । ८ वलेन । ९ पायिश-वाचिक मानसिकेवि() प्रकारनयम् । १० सप्लाशरदतरवन्धयुक्त । ११-पक्ष्मगो' । १२ कवियो। १३ चन्द्र सन। २मृणाल।