पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परित्राहयम् ] पञ्चदशः सर्ग: ३३५ आदेशात् क्षितिदयितस्य दक्षिणाय, प्रस्थानं व्यधित स 'सिन्धुनिष्कुटाय । म्लेच्छच्छित् प्रपननृपा सैन्यधन्यः, सामन्तैः समभसमः पराक्रमेण ॥ १५२ ॥ एतस्मा विलसति निष्कुट तदिन्या, जेयं मे कियादिति चीक्षणाय मन्ये । आरुक्षद् द्विरदनरत्नमद्रितुझ, सेनानीः सितचमरातपत्रशोभी ।। १५३ ॥ विस्तार्य क्षतजगतीरजांसि 'सिन्धु,' कुर्वद्भिः किल सुखलनाय योग्याम् । संस्पर्द्ध प्रभुमहसास्तमं च मार्नु, सैन्यौपः स परिसरोध 'सिन्धुरोधः ॥१५४|| स्पष्ट वे दश च यदेति योजनानि, द्राग वृद्धि दिवसमुख च यत्र धान्यम् ! उत्तं सद् भवति दिनात्यो समग्रं, यद्' वादिप्रमुखपयासु तारणाईम् ॥ १५५॥ प्रक्षिम तदुपरि पाथराः सत्रन्त्या, विस्तारं समगमदावटद्वयान्तम् । आरूढः सबलचयोध्य चमरने, मोतीणों लघु तटिनी स पद्ययेव ।।१५६।।-युग्मम् दण्डेशे प्रसरति तत्र निष्कुटं तव , प्रक्षोभ निसिलमलब्धपूर्वमापत् । उन्मालद्भयचलितमभूतभूतं, मन्योबीधर इव तोयराशितोयम् ॥ १५७ ॥ समामरकत स सिंहलान् शृगालान् , गर्योग्रानपि लघु चरान बराकान् । स्वैर्देशैः सह पटुटङ्कणानटवान् , कालसातुलकवलांध फालयकाम् ।। १५८ ।। स द्वीपं 'जवनक सञ्ज्ञया प्रतीत, ते रताकरमिव रसपूरपूर्णम् । सामन्तैः सह हरिवत् सुरासुरेन्द्र प्रक्षोभ्याखिलमपि सारगुजहार ।। १५९ ।। दासेरानकुरुत जोमकानकाले, धूतानाम्य करवालदण्यातः । 'चैतात्यक्षितिभूपत्यकाश्रयाणां, वृक्षाणामिच स फलादलीमगृहात् ॥ १६ ॥ कछोमिपि सकलो प्रकम्पमानां, झांमाया धृतविषमायुधप्रगल्मः। सर्वाङ्ग स्वजरलेन पीडयित्वा, स्वासक्तो परमसुखार्थदां चकार ॥ १६१ ॥ निष्पिष्टाः पटुसमितीति नियुटेशा, हस्त्यश्वाचनस्थरलहेमराशीन् । स्थास्सागो भयमिह पत्तिवत् तवेत्थं, जल्पन्तो ददुरुपदा सुपेणभर्तुः ॥ १६२ ॥ आक्रामनिखिलमपीति निष्कुद तस्', मोतीर्णस्तदनु तरङ्गिणी पुरेव । म्लेच्छेभ्यस्तमखिलमाहृतं स दण्डं, दण्डस्याधिपतिरढीकयञ्चपाय ।। १६३ ।। यात्राजयमुदिताशयः प्रसन्या, री चक्री सदकृत सैन्यपं कृतज्ञः । १ फ-'सस्पर्धे'। २ अस्ततेजसम् । ३ सिन्धुनदीतीरम् । ४ चमरजम् । ५ क- जेनोसी । ६ मार्गेण । ७ मन्याचले प्रसरवि सवि। ८ क-कालस्यानुकलवलाच'। ९इन्द्रवत् । १. दागपुन्, घीयरान् वा । ११ पर्वताधोमायाश्रयाणाम् । । १२ युधि।