पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपदानन्दमहाकाव्यम् [श्रीजिनेन्द्र- तत् 'सिन्धोर्जलमिय 'सिन्धुराट् समस्त, स्वीकृत्यामृतमधुरैर्वचोभिरेनाम् ।, सत्कृत्य व्यसनदपानिधेः स सैन्यं, श्रिवानात् तदनु चकार पारणं च १४० वैत्यादयेशस्य वशीकरणम् अष्टाहीमतनुत 'सिन्धु देवताया, धात्रीशः क्रमसमुपासिनो हि सन्तः । 'ऐशान्यामथ दिशि सञ्चचाल चक्र, 'वैसाढ्यं तदनुगमोऽद्रिमाप भूपः ॥१४१।। आदेशाद भरतनरेश्वरस सेना, तस्याद्रेन्यविशव दक्षिपो नितम्बे। ध्यात्वाऽद्रेः पतिमकताटम महीन्द्रो-किम्पिटासनमिति सोऽपि भूपमापत् १४२ 'चैताया धिपतिरसी नमाश्रितोये, ग्राहेदं जय जय देव ! सेवकोऽहम् । ऍपोऽद्यप्रभृति तयेह मां प्रशाधि, प्रोच्येति व्यतरदुपायनं नृपाय ।। १४३ ॥ रत्नालङ्करणकदम्बदेवदूप्य-प्रारभारान् मणिगणभद्रपीठपट्टीः । स व्यश्राणयदवनीधवाय सर्व, तेनातं नवमयमानयन्ति नेशाः ।। १४४ ।। सत्कृत्य व्यराजदमुं मुदाऽमान्ते, मर्त्यानां पतिरपि पारणं चकार । वैताख्याधिपवियुधस्य निर्ममेऽझा-यष्टाही जितमखिला विशेषयन्ति ॥१४५॥ ग्रीमाप्रतिममहो गुहां 'चमिसा'-मुद्दिश्याचलदथ चकरसमुचैः । सर्वनास्खलितविलासमन्यचालीत , तद् राजा तप इन चिन्तितार्थसार्थः ॥१४६॥ सम्प्राप्तोऽचनिनितापति स्तमिसा', तत्पार्थे कृतघृतनाततिप्रतिष्ठः । संस्मृत्याकृत कृतमालमष्टमं सो-झम्पिष्टासनमिति भूपति प्रपेदे ।। १४७ ॥ द्वाःसोऽहं नृपतिवरासि ते 'वामित्राद्वारे सिनिति स बदन शिरोधृताज्ञः । भूमर्नेऽदित तिलकांचतुर्दश स्त्री-रतायाऽऽमरणचयं सजोशुकानि ।। १८ ॥ आदत्तासिलमिदमुर्पराहदायो, नो दण्डं त्यजति जयानक जिगापुः । सम्भाष्य व्यस्जदमुं स पारणं च, माभृद्धिः सह विदधे धरास्थपात्रैः ॥१४॥ अष्टाहीमकृत सुरस्य तस्य चक्री, नेतारो ददति करप्रदे महरम् । सैन्येशं तदनु 'सुपेषा मित्यमाणीत् , सेनानिज जय 'सिन्धुनिष्फुटं त्यम् १५० सिन्धुनिष्कुटजयाय सेनापते: प्रेपणम् 'बैताल्या'चलजलराशि सिन्धु सीमा, संसाध्या समरमरेण निष्कुटोची । उल्लङ्या लघु उतचर्मरततोऽसौ, चारित्रादिव भवसन्ततिः सरित् तु ॥१५१ ॥ १ समुद्रः। २ क-'ईशान्या०। ३ - साहेद । ४ - पयोध्या ५ क-पतियुधस्य ६ स-साली सेनाक्षेणिक । ८ जयप्राप्तम्।