पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्रासचम् पञ्चदशः सर्ग: सार्थः किल विलसत्तरङ्गहस्तो सङ्गस्थोल्वणमणिमण्डलेन तेन !। १०५॥ सन्धानां न हि गुणधारणेति कृत्या, प्राङ् ननं स धृत्तगुणं धमुर्तीपत्त । तेनेष्य क्षुभितसुरासुरेन्द्रवार, टवारं सुभटशिरोमणिगुणस्य ।। १०६ ॥ कापि माग 'भरत' विभुः प्रभारनने, निःशेपक्षितिपचये न य न्ययुङ्क। तदुख से दधदधोमुखी निषङ्गात् , तेनात्तो मणिमेहसा सिरस्थि?)तस्तदेपुः १०७ कर्णान्तप्रणयिगुणं सबाणदण्डं, कोदण्डं यदकृत मण्डलं महीन्द्रः। यात्रायै त्रिजगति तत्प्रतापभानो-भूगर्भस्थितिरथचक्रमेकमेतत् ॥ १०८ ॥ ये बाण प्रति 'बरदामतीर्धदेवं, "दिग्ज्योतिर्युतिनिचयं मुमोच चक्री । चापाद् द्वे दश च स योजनानि यात्वा, पर्जन्यादयनिरिणापतत् बदमे ॥१०॥ उदामद्युति'वरदामराट् कराल-क्रोधाग्निः शरपतनेन तेन जो। इत्यूचे चचनमयं च पञ्चवक्त्रः, केनाहिपहतिकता विनिद्रितोऽध ॥ ११ ॥ बाणेन स्वयममुनय तस्स हन्मी-त्युक्त्याऽसौ रगकरणाग्रहोऽग्रहीत् तम् । तां तत्राक्षरपटली निरीक्ष्य रोपं, तत्त्याज द्रुतमपि जाङ्गुलीमिवाहिः ।। १११ ।। आदाय प्रवर पायनं प्रपत्क, तं चागानृपमुपनम्य सोऽधवीच । आहूतः क्षितिपुरुहूत ! पत्रिणा ते, नौप्तोऽहं स्वयमिह यत् सहस्स तन्मे ॥ ११२ ॥ नायातः परमिह माथवांस्त्वयाऽसी-त्युमत्वाऽसौ मरतनृपाय भूरिभक्तिः । तं गाणं मणिकटियनरलरशि-मुक्तानो चममुपड़ीचकार चारु ।। ११३ ॥ तद्वंस्तुग्रहणमनुग्रह महीन्द्रः, कृत्वाऽसाविह 'वरदाम'नाग्नि तीर्थे । आरोप्य खजयजकीर्तन किलैन, पाथोषैः शिविरममा रिपवदर्कः ॥ ११॥ स्वात्यासी विरचित्तपारयो महाक्ष्या-महाहीमथ 'वरदाम'तीर्थनेतुः । ध्यातेनेऽवनिवनितापतिः प्रतिष्ठा-"मिष्टानां प्रणतिजुपी सूजन्त्यधीशाः ॥११५|| पश्चिमसमुद्रे प्रभासतीर्थेशवशीकरणम् तथळं चलितमथ प्रति प्रतीची, शिष्यस्तगुरुमिन पाथियोऽन्वगच्छन् । प्रत्यश्च जलधिममि 'प्रभास'तीर्थ, स प्रोपत कतिभिरपि श्यान् प्रयाणैः ॥११॥ १ अमिमानिनाम् । २ क-मो'। ३ वाणः। तूणिरात् । ५क-महसी। ६ क-'गर्भ'। क-दिग्यो विद्युति०। ८ क-'प्रतिक ९क-जागली। १० क-'मुपायने तृपत्तं'। ११ क-बातोय । १२ फ-राशीरताना' । १३ क-मृष्टानां प्रणतिजधानज०।१४ पश्चिमम् । १५ क-'मार क्षितिमिः।