पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चदशः सर्गः परित्रालयम.] ३२९ केऽप्युचिक्षिपुरुरुशीर्यसैहिकेयान् , सन्मुहिस्खभुजबराच मुद्रान से । कल्लोलानिव निविडस्वधैर्यवाः, केऽभ्युद्यन्मदमुदलालयंथ दण्डान् ।। ८२ ॥ व्यातेनुः कतिचन सिंहनादमुच्चै-यं श्रुत्वा लधु दिगिमावलीमदोऽगात् । वित्रतो न (नु?) विधुमृगस्तु यत्कलामि-धोऽयं दृढतरमस्य तत् क मोक्षः१८३ आकुश्चयोरसि विनिवेश्य वामयाहू-नास्फोटान् व्यधुरपरेऽन्यपाणिभिर्यान् । तजन्मा ध्वनिरगमत् तदाऽब्धिमध्ये, सोयापि स्फुरति तरङ्गणेषु ।। ८४ ॥ इत्यासीत् सदसि परिच्छदो मैदोनः, संरम्भाद् विविधविचेष्टितः स यावत् । तावद् तनु सचिवधरेण तत्र याणे, वर्णाली रणविनिवारिणीत्यलोकि ।। ८५ कार्य चेभिजधनराज्य-जीवितव्यैः, सेवां नस्तनुव ततः खरनदानः । इत्याज्ञां वितरति बो युगादिगर्तुः, पुत्रोऽयं भुवि भरतोऽद्य सार्वभौमः ।।८६॥ शराक्षरवर्शनानन्तरं वचनानि सचिवस्य मन्त्रीत्यक्षरविधितोऽवधैश्च मत्या, तत्तत्वाच्छरमपि दर्शयन विभोस्तम् । इत्यूचे सकलपरिच्छदप्रयीरान् , भो भो धिक सरभसकार्यकारिणो वः ॥ ८७।। क्षेत्रेऽभूद् बत्त 'मरतेऽन्न चक्रवर्ती, पूर्वोऽयं भरत इति प्रतीतनामा । सूनुः श्रीवृपविभोः स दण्डमिच्छ-त्युच्चैः शिरसि च शासनं निभातम् ।। चे विद्याधर नर-मिन्नरा-सुराधा, सम्भूय प्रसमजयेच्छया यतन्ते । प्राक् पुण्योपनतसनाकिंचक्रचक्रो, भूशको न युधि तथापि जीयतेऽसौ ॥८॥ दम्भोलि कथमपि दस्यते वलेना पारः कथमपि तीर्यते भुजाभ्याम् । वर्णादिः कथमपि चूर्ण्यते प्रकोटे-मैचोर्ध्या कथमपि जीयते तु चक्री ।। ९०॥ देव! त्वं भुजगकुमारजातिरेप, द्वेप्याशीविषविपभृद् रिपुथ चक्री । तत् क्रोधादयमपवर्यतां स्वलोक-सस्साझा धर शिरसाऽद्य देहि दण्डम् ॥९॥ शुवै सचिषवचः शरे च वर्णान-निर्वर्ण्य प्रशममवाप भागधेन्द्रः । तं वर्णाशुगमुपदां च सम्प्रगृह्य, प्रायोपितिमुपनम्य चेत्यवोचत् ॥ ९२ ॥ मागपेन्द्रेण कोपशगनानन्तरं चक्रिणः स्तुतिः दिया मे नयनपथं गतोऽद्य देवा, प्रत्यूपे रविरिव पङ्कजाकरस्य । तातस्ते जिनपतिरादिमो यथाऽस्ते, सं चक्री जपसि तथाऽऽदिमो जगत्याम् ९३ नेतस्त्वां प्रति नियतं न केपि वीरा, गन्धेभं प्रति किमिभाः परे मदान्धाः ! १ क- यन्मद० | २मधुमृगस्य । ३क-मदनाक-भोग-सलोक-ग म०मा०४२