पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२८ श्रीपमानन्दमहाकाव्यम् [श्रीजिनेन्द्र- निर्यातधनिजनिताद्भुतप्रकम्पः, सम्पातज्वलितदिगन्तरालजालः । पइद्विमान्धुरुगति योजनानि गत्ला, चापोऽसौ सदसि पपात मागधेन्दोः ॥७॥ घाणचीक्षणेन मागधाधिनाथस्य स्थिति धूमोर्णापरिवृढदण्डवत् प्रचण्डा-पातं तं विशिसमवेक्ष्य मागधेन्द्रः । साटोपभुकुटिकरालभालपट्टः, प्राकृप्यत् कैलितवपू रसो नु रौद्रः ॥ ७१ ।। कुञ्जान्तः शयनजुपः सुखं मुखे को, सिंहस प्रणिहितवान् हटेन यष्टिम् ।। ज्वालाभिचलति बने भृशं कृशानी, कायके चरणनिवेशनं विसञ्चः ॥७२॥ तस्याहं हरिरिब हस्तिनः प्रभृतं, प्रोभूत मदमपहर्तुमुद्यतोऽसि । इत्येपःस्फुरदधरः क्रुधा प्रजल्प-श्रुत्तस्यौ पुरत इन स्थिते विरुद्धे ॥७३॥-युग्मम् रेजेसौ यमरसनासनाभिमश्रादभ्रामाभरमभिकम्पयन् कृपाणम् । उज्यालः किल तनुमान् प्रकोपबहि-योमानामभरधूमधोरणीद्धः ॥ ७४ ॥ धूवासाविह रमसोस्थिते तदानीं, प्रक्षुब्धः सपदि परिच्छदोऽप्युदस्थात् । ग्रीष्मत्तौ स्फुरदुवे फुरगलक्ष्म-पयुद्धेलो जलधिरिखानणुप्रणादः ॥ ७५ ।। केपाश्चिद् दिवि वितताः कृपाणसद्धाः, कान्त्योधैरसिततः किलेत्यशंसन् । ईर यो नियतमिहोधमे भवित्री, दुष्कीचिः शमर्मसमं ततः श्रयध्वम् ।।७६॥ अश्रान्तीकृतसम्भमेण शून्ये, कुर्वाणाः कतिचिदपि क्षुरीमहारान् । आरम्भ निभृतमसूचयन् स्वकीप, जैतव्यमसमपराजयेन शून्यम् ।। ७७ ॥ केपाश्चित् सपदि धनुमिरातबज्यैः, सा पर्पजनितसहस्रलोचनेव । संरम्भादशुभदमुप्य सायकस्य, क्षेप्तारं प्रतिदिशमीक्षितुं क्षणेच ॥७८ ।। उबहुः कतिचन छुन्तचकरालं, संक्षिम्यद्रविकिरणावलीकालम् ! ज्योतिस्ततिमिरतीन तीनमेपा-मुन्मेपादरमथानलं जहास ॥ ७९ ॥ "यं प्रेक्ष्य प्रघनभुवि पीतनुस्विड्-दुर्द्धपं विजगदपि प्रकम्पमेति । द्विदयाक्तिरितपविमूलन त्रिशूल-नातं च जगहिरे परे करेण ।। ८० ॥ यो साफ युधि जयकीर्तिवल्लरीमि-मिन्दन्ति सदिति विद्विषां शिरांसि । तान् पर्शनकशकशानुभानुशोभा-सम्भारानभिजगृहः करेण केचित् ।। ८१॥ १ यमराज । २ क-'साटोपिनकुटि' 1 ३ मूर्तिमान । ४ मूढ़ । ५ मालजिह्यासहशम् । ६ कम्पितखने । ७ क-रम्प-1८ अनुपमम् । ९ निरन्तरोयमैन । १० माकाशे ।११ कु. चकमालप्रभा० । १२ अनुचितपटम् । १३. फ-'यस्। १४ सूर्यपभा । १५ ख-यै'।