पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. पञ्चदशः सर्गः चरिनाहयम् ] घोमिर्षिपुलपयोधसमिरुकी, पुत्रीवत् खलु गमिता मंच सृद्धिम् । पाल्याऽसौ निजरमणीति रत्नरूपा-मस्याज्ञामिव शिरसा भजन्ति भूपाः !!५८॥ नक्षत्रं न भवतु जन्मनोऽप्यनादिः, पानीयैरनसदृशो परोऽयमाते । इत्यस्सै निजवनया नु नौमराशे, साधाइदत सिन्धवे क्षितिधाः ॥ ५९ ।। किं नीरद्विरदमदप्तवैः किमर्क-चस्तान्तर्धत विततान्धकारभारः। ' किरातः प्रतिमिततारकाम्वभावा-दम्मोयिः समजनि मेचकोज्यमुचैः ६० गर्भान्तर्गुरुतरगोत्रचन्द्रकान्त, प्रत्यग्रप्रमृतसुधातरङ्गिणीभिः । अभ्येते तुहिनरुची तमीप सोऽयं, 'सोत्तालस्कृरिततरङ्गसङ्गमः स्यात् ॥ ६१ ।। तीर्थ यद्यमिह 'मामा'भिधानं, जेयोऽसाधिपतिरिद हुदा विमृश्य । तत्तीरे स बहुमही रहे विधिरसु-विश्राम शिविरनिवेशन घ्यधासीत् ।। ६२ ॥ स द्वाभ्यां युवदशयोजनानि दैर्षे, विस्तारेऽजनि नववाहिनीनिवेशः। चित्राहालयचयचत्वरादितत्रा-'योध्या'यामिव विविध बभूव सर्वम् ।। ६३ ।। घीवारांनियिरिह पईकिर्षिचित्रा-जावासान् दिशि दिशि सर्वसैनिकानाम् । एकरं च व्यतनुत पौषधस्स शाला-भालानं किल सुकृतद्विराधिपस्य ॥ ६४ ॥ शालायां स्वमनसि मागधेशमस्यां, राद स्मृत्वाऽमतपसा सपोपयोऽस्यात् । सम्पूर्णावधिविधिपौपधोऽकि तुर्ये-ऽध्यारोहद् रथमुदयाद्रिचन् नगेऽर्फः ॥६५ ।। पाथोधेः पयसि शताङ्गमामिदमे, स्थित्योर्वीपतिरकरोदू धनुस्ततज्यम् । तर्जन्यङ्गुलिरिव मागधेन्द्रलक्ष्मी मैच्या नृपतिमहाभियो नता तम् ॥६६॥ क्षोणीन्दुर्विशिखमणु खनामयुक्त, सचेजो विकटमयुक्त कामुञ्च । सत्कृत्ये सुहृदमिवाथ तंत्र कटे, जिवावद् यममदनेऽन्तरा स रेजे ! ६७ ॥ आकर्णप्रगुणगुणख कार्मुकस, क्रोडस्य व्यरुचत चक्रवविक्रम् । बाणेनोल्षणपरिवेपि केतुनेव, व्यासक्तं भुवनभयाय भानुविम्बम् ॥ ६८ ॥ यः पुढे बहिरबहिर्मुखे गरुत्मद्, "देत्यादिप्रमुखसुरैरधिष्ठित्वाङ्गः । तं भूमीविभुरभि 'मागधा धिमार्थ, खं दूतं किल विससर्ज पत्रवाहम् ॥ ६९ ।। १ समुदेण! २ समुद्रस्य । ३ नदी। १ समुद्रख मदीनामपि सिन्धुरिति नामसाहस्य- ५पर्वताः। ६पा-किश्वान्त प्रतिगिसितारका। ७ 'सेयको । अत्यन०' । ९ फ-'सोसाल'। ११ कार्मके। १२ रा-'चकम् । १५ क-दस्पारि०। १५ स-रनु मागधा। ८क-कान्त- १० भरतः। १३ अमोधे।