पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२६ श्रीपमानन्दमहाकाव्यम् [श्रीजिनेन्द्र- निर्मायावनि तणयन्नतान् नरेन्द्रा-मुन्मूल्यानिलबदनोकहानियान्यान् । भूम" कतिभिरपि प्रयान् प्रयाण-'गङ्गायाः पुलिनमवाप दक्षिणं सः ॥१६॥ गगातटवर्णनम् सौरम्य सरसिरुद्दोद्भवं पारान् , विभ्राणोऽनुपममुपायनं नियुक्तः । 'जाह्वव्या मृदुसहजो निजप्रधान- स्तं भेजे नृपतिवरं तरङ्ग्यायुः ॥ ४७ ॥ सेराम्भोरुहसुरभि मृदुखभावं, तं वायुं ससुरतरङ्गिणीप्रसङ्गम् । हाहेति ध्वनिनिभृता संरोमहर्षा, साक् सेना मुकुलितनेत्रमालिलिङ्ग ॥ ४८ ॥ खर्दण्डः किम पतितोऽन्तरिक्षदेशात् , किं शेपद्युतिविततिस्तलाद्' गतोत्रम् । कि मुक्तावलिकलिवाऽत्र कण्ठिकोळ १, व्योमस्तै विमलजलेल्यता या मार ४९ तीरद्रुप्रतिमितिभिर्विवर्णतामाग्, विस्फूर्जद्विविधविहङ्गजिताया। विसराम्बुजवदना सफम्पसम्पद्, याऽऽश्लिप्यत्युदधिमहो तरङ्गहतैः ।। ५० ।। विश्वाऽन्तर्वहति महत्पत्तत्वमुच-दुर्लध्यां परमगभीरतां विभर्ति । तापार्चि व्यपनयति हुतं श्रितानां, या साघुस्थितिरिब निर्मलखभाषा ॥ ५१ ।। या तीरद्वयबलये विशालशाल-च्छायाभिः शितिजलपद्धतिच्छलाम्याम् । संश्लिष्टा समदमुदन्वा तताम्या-मायान्ती लिजदयिता ध्रुवं भुजाम्पाम् ॥५२॥ तीरान्तोपवनततिः प्रियान्विताना, संवासैरिह सुरसिद्धपद्धतीनाम् । शून्या यद् भवति न मुक्तनन्दनानां, या तेनाजान 'मुरसिद्धसिन्धु सञ्ज्ञा ५३ चक्रस्यानुचरणमाचरन् स चक्री, पूर्वाब्धि सुरसरिता तयाञ्चगृढम् । अद्राक्षीत प्रसमरमेदुरप्रमोदो, रोदोऽन्तक्तितपतत्तरङ्गभङ्गम् ।। ५४ ॥-फुलकम् पूर्वसमुद्रस्य वर्णनम् पूर्वाब्धि रसरभसामिपङ्गेि गङ्गा'-सङ्गार्थ बहुलविलोलवीचिवाहुम् । आलोक्याहुरितगुरुप्रमोदकन्दा, सन्दध्याविति भरतः स भूमिमर्चा ॥ ५५॥ पर्यन्तस्थितजलनुन्नरलपालिन्द्रपालि कलितविशालजातरूपा । वृत्ताऽस्मिन् कृतपहुर्कुण्डलप्रकारा-दाराणामिय सरितां कृते चकास्ति ॥५६॥ (तसिंस्तरुणचमालमेचकाना-मुत्तुङ्गा नियतमपां जयन्युरोजाः । मुक्तारुचयमिव विश्रतो बनाली-नीलागाः कुसुमसमूहमन्तरीपाः ।। ५७ ॥ १ मामृतम् । फ-मुरोम'। ४ त्यक नन्दन वनानाम् । ५ पूर्यान्धी । ६ क-'मण्डल.' ७ पूर्वान्धौ । ८ स्तनाः। ९क-'सग्मयमिय' । २