पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपद्यानन्दमहाकाव्यम् [ श्रीजिनेन्द्र- तत्तीरे बहुलनिरन्तरालशाल-श्रेणीभिः सततनिवारितार्कतापे । सैन्यानि क्षितिपतिना निवेश्य तस्थे, 'संस्मृत्याप्टमतपसा 'प्रभास नाधम् ॥११७॥ , पर्जन्याद् रविरिय पौपधीयप॑स्त्या-निर्यातो भूपतिरतीब तीव्रतेजाः। आरुढो रथमथ परिचाटमोऽयं, प्राप्तोऽन्धेः पयसि रथाङ्गनाभिभाजि ॥११८ ॥ आक्रम्य स्वकरलाद् व्यधत्त ननं, कोदण्डं दृढमापि चण्डबाहुदण्डः | मापालोरिकुलमिवाथ मौलिना तत् , तेस्खाज्ञामिव बिभराम्पभूव जीवाम् ११९ हुकार स परमहीन्द्रभूतिकृष्ट्यै, स्वीकार 'भरत'धराधियत्यलक्ष्म्याः । ओङ्कार रणकरणख चक्रवर्ती, टकार तदनु धनुर्गुणस्य तेने ॥ १२० ।। इष्वासे चिततगुणे सुवंशजाते, सत्कोटिश्रिणि सुमहत्यनन्यधार्ये । कल्याणोल्मपमहसं सुपर्वशस्, माहात्म्ये स्वमिव शारं नृपो न्ययुत ॥ १२१ ॥ कान्तप्रणयिगुणे शरासनेऽस्मिन् , शौर्यश्रीविलसनपल्वले विशाले । वाडङ्कद्वयमणिकांशुनीरे, राजासं विकचसरोजबदू विरेजे ॥ १२२ ।। विक्षिः क्षितिपतिना करहुशाखाः, क्षिावा से सपदि दिदेव दिव्यपैनी । पक्ष्मान्तोदितपत्रमानपूरदूर-प्रक्षुब्धाम्युधिविलसद्विलोलवीचिः ॥ १२३ ।। सोऽब्धेादश लघु योजनानि यात्वा, स्फूर्जझा नभसि सभा 'प्रभास भर्तुः। आयत्या कृतवतविस्मयसिताक्षी, सहोमस्फुरितविसंस्थुलस्वरूपाम् ॥ १२४ ।। बाणेऽसिन् विपमशरस्य जातपाते, यां रक्त धमभजत 'प्रभास'भर्चा । सद्वर्णेक्षायशतस्तु "भीतिसक्ते, तस्मिन् सौद्भुतममुचत् मीठयेव ॥ १२५॥ सं गृह्णन शरमुपदां परां च गत्वा, नत्वाऽसौ नृपतिमिदं व्यजिज्ञपच । भन्नोषधय! भवता प्रभासितोऽहं, सत्योऽद्य ध्रुवममयं भुवि मभासः ॥१२६॥ विश्ववर! शिरसा श्रये वदाज्ञा, प्रत्यग्दिम्बसतिरहं तवाथितोऽस्मि | इत्युक्त्वा भरतनरेश्वरस्य भक्त्या, तं बाण स्वयमुपदां मुदायच ।। १२७ ॥ उन्मीलनिजवितालताप्रसन-लग्भारानिव नवौक्तिकेयहारान् । १क-'संस्मृताधम २ गृहाव । ३ क-'पूरितोऽष्टमो। ४ स-बलाद- ५ कोदण्डख। ६ क-नूपाधि । ७ 'राणि'। ८क-'कान्ते प्रपत्र- गुणे'। ९ क-राजे । १० स-शायरत्यक्त्वा'। ११ यापः, पो पक्षी। १२ क-आपस्या ततपिस्नयमितमा-संक्षोभक्षुभित०' । १३ फ-'पाने । १४क-भी- तपक्के । १५ स५ ग्रीकिशो। १६ 'प्रभास'गारम् । १७ करवीक्षा' । . घम'।