पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पश्चदशः सर्गः चरिनालय ] आकुञ्ज्य अपर्दमदक्षिणं च जार्नु, न्यस्योन्या परमकरोत् प्रणाममस्य ॥११॥ अष्टानामपि विजयी सदा मदाना-मष्टानामपि ककुभां प्रभुत्वमीपतुः । अष्टाहान्यकृत महामहं महीन्दु-शुक्रस्थाहितरसतिः स शस्त्रसौधे ॥१२॥ पूर्लोकः प्रकलितविस्मयप्रमोद-चक्रस्यार्चनरचना प्रपञ्च्यते । भक्त्याचा रचयति यस्य भूमिजानि-स्तयोचर्जनयत्ति को न पूजनानि ? ॥१॥ दिग्विजयार्थ भरतस्योपक्रमः वक्रम क्षितिपतिरस शक्रदेश्यो, दिक्चकाक्रमणकलं फलं निवृक्षुः । सामन्तान् सह समवीवहन्महसी, तीक्ष्णांशुः किरणवृतो हि दुनिरीक्ष्यः॥१४॥ प्रस्थानं शुभदिवसे वसुन्धरेशः, सर्वाशाविजयि (योनिबन्धन विधासन् । मङ्गत्यसपनजलरिलामसिञ्चत् , तापोऽसा प्रचलबलेन मास्त्वितीव ॥ १५ ॥ खानान्ते 'मलयजलिप्तमूर्तिराभाद्, वासोमिवशरदभ्रशुभशोभैः । सोत्कण्ठे किल विजयश्रियः कटाक्ष-विक्षिप्त संपदि घृताभितो बलः ॥१६॥ आकल्पानविरलसंक्तशौक्तिफेयान् , विनाणः स 'भरत भूविर्षभासे । विक्रीडन् परमपराक्रमाचान्त-स्तत्कालं धृत इन फैनविन्दुयन्दैः ॥ १७ ।। क्षोणीन्दोरलिकतले. विशेषकस, श्रीखण्डद्यलिखिंवोन्मिमेप लेखा। पंखण्डक्षितिविश्वताफलोटवार्थ, पुण्यद्रोरभिनवमञ्जरीव जाता ॥ १८ ॥ तं भूमीविभुमभिशातकुम्भकुम्भ-श्राजिष्णुप्रतसितातपत्रदम्मात् । पट्खण्डक्षितिविजयोत्सधे विधिरन , साहाय्यं समुपगता तु पुष्पदन्तौ ।। १९ ।। पार्थस्ये भरतनृपस पारनायौं, स्फूर्जनिश्चलचमरोद्भवैर्मरुद्भिः। "जिहाल फिल कुरुतः रस वैरिवंश-व्यूहाना दहनकृते प्रचापयह्निम् ॥ २० ॥ विद्वेपिक्षितिपतमोमिदाप्रगरम-स्तेमोमिर्जगदभिनन्दपन्नदः। पूर्याद्रि दिनरदने यथोष्णमानु-भूसुधूदि रिभरनमारोह ॥ २१ ॥ १क-प्रामद .२पादाममू। प्रख्याः । ख-चासोमि त । ५-श- रदि। ६ पोशाक' इति भापायाम् । ७ सलग्नमौचिकान् । ८ तिलकन्स । ९प्राटु- १० 'भरत वर्षस मध्य पूर्वसा, समुसार पश्चिमसमुद्रपर्यन्त पिसारमान् 'नैता पर्वतो वर्तते । किवामिन् वर्षे 'गमा सिन्धु अति महानधौ । पर्मस्य पद विमागा मनन्ति ये 'खण्डा' इति व्यवतियन्ते । भरत योत्तराचे यथा खण्डषयं वर्तते तथा दक्षिणापेऽपि । ११ सूर्यचन्यो । १२ जिसायन्तम् । १३ फरमरस (नाररोह' ।