पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चदशः सर्गः१५ यहोमिस्तमसि गतेऽधिगम्य सम्यग्दृष्टित्वं शुभपथपान्यतां जनोऽधात् । विश्वानामुपकृतये कृतोद्यमा श्री-नाभेयः स भवतु वोळवद् विभूत्यै ॥१॥' भरतनृपकृतं चकरनपूजनम् सम्प्रातः प्रभुतनुभूरितो 'विनीता', चक्रस्य प्रथम तिं चकार चक्री । उत्कण्ठाऽतिशयवशात् पुरोऽत्रदेवी, प्रत्यक्षामित्र मनसा स मन्यमानः ॥२॥ येनासाद् भवति रजोगुणातिरेका, सम्भाव्य तदिह रजः किलेति चुला। श्रद्धालः स्वपमुपगृत रोमहस्तं, तच्चक्र भरतमहीपतिर्ममा ॥३॥ चक्रित्वव्यतिकरजीवने निमित्तं, भाव्येतद् चरमिति 'जीवनः पवित्रः। चक्रस्य स्नपनमकारि चक्रिणाऽसौ, भक्तानां क्रम इति तंत्र किं रजोऽभूत् । । विन्यस्ता दिशि दिशि तम चान्दनीया, हस्तर ये भरतनरेश्वरेण भक्त्या | प्रत्यक्षाः स्वयमभयप्नदानहस्ता-"स्तेनासै निखिलदिशां जयाय कृताः ॥५॥ चक्रेऽसिन शुभसुरभिप्रसनमाला, क्षमापालावलितिलकेन कल्पिता या । तेयाजानृपविजयश्रियं निरोद्धं, मन्येऽसौ प्रगुणित एच "तेन पाशः ॥ ६॥ नानामनिवसनराशिभिः प्रसन-प्रारभारमणिमयभूपणनकारी। तचक्र नरपतिनाऽचिवं चकासे; सङ्कल्पार्पणकरणककल्पवृक्षः ॥७॥ तस्याग्रे स रजसतन्दुलैलिलेख, श्रेष्ठानि स्फुटवरमए मङ्गलानि । तान्यासन् द्रुततरमेष्यदृष्टकाठा-लक्ष्मीनां खलु विनिवेशनासनानि ॥८॥ तस्याने भूपतिवरेण पञ्चवर्णैः, पुप्पयों निपुणमकरूप्यतोपहारः । अश्रान्तं विषयसुखानि पञ्च रूपा-प्यप्यसै समजनि लैनका स दातुम् ।। ९ ।। यत् कृष्णागुरुमुखधूपधूमच, चनाने चिरमचलावरेण चक्रे । सेनैव प्रसरणकारिणरज्नुकाई, विद्विष्टाननमलिनत्यमर्यते स ॥१०॥ पक्रयाकत नृपतिः प्रदक्षिणात्रिः, सप्लाटान्यथ स ततः पदान्धपागात् । १ २१४तमपर्यन्ताना 'प्रहार्पणी'कछन्दः । ३ समवसरणात् । १ क-तति १५ जले।। ६य-'तव । ७ क-रसेनापभिरतेन | ९ मालागिपार । १० भरतेन । ११ जामीन' इति भाषायाम् । १२ फ-'धूम्पपधूम' । १३ भरतेन । २ भरतः।