पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पश्चदशः सर्गः घरिनाइयमः] ३२३ आकुच्य प्रेपर्दमदक्षिणं च जानु, न्यस्त्रोया परमकरोत् प्रणाममस्य ॥११॥ अष्टानामपि विजयी सदा मदाना-मष्टानामपि ककुभां प्रभुत्वमीप्सुः । अष्टाहान्यकृत महामह महीन्दु'-चक्रस्साहितवसतिः स शस्त्रसौधे ॥१२॥ मूलीकै प्रकलितविसयप्रमोदै-चक्रस्वार्चनरचना अपञ्च्यते स । भक्त्यार्चा रचपति यस्य भूमिजानि-स्तखोचैर्जनपति को न पूजनानि ? ॥१३॥ दिविजयार्थ भरतस्योपक्रमः चक्रस्य शितिपतिरस्य शनदेश्यो, दिकचक्राक्रमणकलं फलं जिघृक्षुः । सामन्तान् सह समवीवहन्महस्त्री, तीक्ष्णांशुः किरपावृतो हि दुनिरीक्ष्याः॥१४॥ प्रस्थान शुभदिवसे वसुन्धरेशा, सर्वाशाविजयि(प)निवन्धनं विधासम् । मङ्गल्यस्तपनजलैरिलामसिञ्चन् , तापोऽस्याः प्रचलवलेन मास्त्वितीय ।। १५ ।। स्नानान्ते 'मलय जलिसमूर्तिराभाद्, वासोभिधृतशरदभ्रशुभ्रशोभैः । सोत्कण्ठं किल विजयश्रिया कटाक्ष-बिक्षिस: संपदि वृतोऽभिवो वलक्षः ॥१६॥ आकल्पानविरलसंक्शौक्तिकेयान् , विभ्राणः स 'भरत'भूविभुभासे । विक्रीडन् परमपराफमाणचान्त-सत्कालं वृत इय फेनविन्दुन्दैः ॥ १७ ॥ झोणीन्दोरलिकतले 'विशेषकस्य, श्रीखण्डद्रयलिसिंतोन्मिमेप लेखा। पंदखण्डक्षितिवितस्फलोधार्थ, पुण्यद्रोरभिनवमजरीब जाता ॥ १८ ॥ दं भूमीविभुमभिशाप्तकुम्मकुम्ग-श्राजिष्णुप्रमृतसितातपत्रदम्भात् । पखण्डक्षितिविजयोत्सने विभिन्न माहारगं समुपगती तु पुष्पदन्तौ ॥ १९ ॥ पार्थस्से भरतनृपस पारनायों, स्फूर्जद्भिश्चलचमरोद्भवैर्गरद्भिः। "जिहाल किल फुरुतः स रिवंश-व्यूहाना दहनकृते प्रतापवारिम् ॥ २० ॥ विद्वेपिक्षितिपतमोमिदाप्रगल्भ-स्तेजोमिर्जगदाभिनन्दयबद। पूर्वाति विनमदने यथोष्णमानु- सुभूविशरिगरनमारोह ॥२१॥ १ क- प्रमद'। २ पादामम् । १ स्व-बासोभितक-'श. ६ 'पोशाक' इति मापाया। ७ सलामौक्तिकान् । तिलपर। ९प्राई- भ॑ता । १० 'भरत'वर्षस मध्ये पूर्व सात् समुद्रात पश्चिमसमपर्यन्तनिस्तारवान् 'पैताग्य' पर्वतो धर्तते । पिसाभिन पर्षे 'गङ्गा' 'मिन्धमेति गहानथो । एतेयस घट विमागा भवन्ति थे 'या' इति ज्यवाहियन्ते । 'भरत'सोतरार्थे यथा खण्डप्रय पर्तते तथा दक्षिगा। ११ सूर्यचन्द्रौ। १२ निझावन्तम् । १३ फरमरता(मारोह'। ३ पृथया ।