पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२४ श्रीपमानन्दमझाकाच्यम् [श्रीजिनेन्द्र- तन्यानरनवरतं शरीररक्षा, यक्षाणां भुजगुणिताध्यमिः सहस्रः । पार्श्वसः स भरतभूपतिर्वभासे, श्रेयाश्रीवततिभवैरिव प्ररोहै। ॥ २२॥ तत्कालं जयजयवादिवन्दिमाला-नादानां प्रतिरखकैतवेन तेनुः । दिपक्राक्रमणसमुदत्तस्य तस्य, क्षोणीन्दोः सपदि जयाशिपं दिशोऽपि ॥२३॥ विद्वेषिक्षितिपतिदन्तिसिंहनादः, स्वाजन्यश्रितशिसिसाकमेघनादः। फ्रोडस्पीकृततवमन्दिवृन्दमादः, सङ्घान्तो दिशि दिशि हृद्ययायनादः ।। २४ ।। पदस्खण्डं 'भरत'मशेषमेप जेत, पट्सङ्ख्यप्रगुणगुणप्रयोगदक्षः । मामेयानभुपदपद्मपट्पैदः प्राक्, पूर्वाशां प्रति 'भरत'प्रभुः प्रतस्थे ॥ २५॥, आक्रष्टुं निखिलधराधिनाथलक्ष्मी, भ्यानं यद् दधुररुणं सदा हृदन्तः । तद्योतिः शिरसि विसत्वरं श्रयन्ता, सिन्दूर किल करिणां गणाः प्रसनुः २६ पाताले नृपमहसा प्रवेशनाय, मापी यतत्तयः सुरैः प्रचख्नुः । संस्मैव त्रिदिवभुवि भुवं प्रयातं, पद्यां द्यामनु दधुरुद्ध रजोभिः ॥ २७॥ रोहद्भिः कनकमणिप्रभाप्ररोहै-विस्तारं रविकरसङ्घमा ब्रजद्धिः। सम्पूर्णा निजरँथिनामिव प्रतापैः, सम्माघामिव विपुलां रथा प्रचाः ॥ २८ ॥ धादिरनपुरस्सरं चक्रिणः प्रयाणम् पादातैर्द्धततरजातपादपान न्यञ्चद्भृतभुवनेशदेशश। उद्धृतोद्धतविविधायुधानविन्या-चोलोकै रिपुकुलकम्पदैः प्रचले ।। २९ ।। शर्वयोमपि तिमिरोज्झितं वितन्य, दिक्चक रुचिनिचयेन चक्ररत्नम् । सैन्याने नमसि चचाल तत् पावान् , मार्तण्डोञ्जनि रजसा भैरैरदृश्यः ॥३०॥ साग रन हममधिरुह्य दण्डरनं, पाण्यग्रे धदध दण्डनाथरत्नम् । प्राचालीए रिपुकुलमृत्युदस्तदये, कालोऽयं किल तनुमान् सुपेणमामा ॥३१॥ यमन्त्रैर्द्वतममृतप्तवैरिव द्वार, दीर्यन्ते दुरितविषार्चिपो जनामाम् । श्रेयाश्रीप्रततिपयोधरः पुरोधा-रलं स क्षितिपतिमा समं प्रतस्ये ॥ ३२ ॥ अग्रेऽभूद् गृहपतिरलमप्रयलं, यद् दातुं क्षममशनान्यमीप्सितानि । क्षोयीशासिलशिविराश्रयेप कृत्या, पुंरूपान्तरमिव चित्रकल्पशास्त्री ॥३३॥ १ पोस्मासहसेः। २ क-'नन्दि' । ३ मेरीप्रभृतिमनोहरयादिजयनिः। ४ क-पद- भीमान् । ५ख-तम्ब्योति । ६ मरतमतापस्येय । उत्पषितसुमदानाम् । ८स-शिमरा० । ,