पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चदशः सर्गः १५ यद्गोमिस्तमसि गतेऽधिगम्य सम्यग्-दृष्टित्वं शुभपधपान्यतां जनोऽधात् । विधानामुपकृतये कृतोद्यमः श्री-नाभेया स भवतु वोकवद् विभूत्यै ॥१॥ भरसनृपकतं चक्ररत्नपूजनम् सम्प्राप्तः 'प्रभुतानुभूरितो 'चिनीतां', चक्रस प्रथमर्नेति चकार चक्री । उत्कण्ठाऽतिशयवशात् पुरोऽत्रदेवी, प्रत्यक्षामित्र मनसा स मन्यमानः ॥२॥ येनासाद् भवति रजोगुणातिरेको, सम्भाव्यं तदिह रजः किलेति बुद्ध्या । श्रद्धालः स्वयमुपगृह्य रोमहतं, तचक्र भरतमहीपतिर्ममा ॥३॥ चक्रित्वव्यतिकरजीवने निमित्तं, भाव्येतद् ध्रुवमिति 'जीवनैः पवित्रः। चक्रस्य सपनमकारि चक्रिणाऽसौ, भक्तानां क्रम इति तंत्र कि रजोऽभूत् । क्षा विन्यस्ता दिशि दिशि तत्र चान्दनीया, हस्ता ये भरतनरेश्वरेण भक्त्या । प्रत्यक्षाः स्वयमभयपदानहस्ता-'सेनासे निखिलदिशा जपाय कुमाः ॥ ५ ॥ चक्रेऽसिन् शुभसुरभिप्रम्नमाला, क्षमापालापलितिलकेन कल्पिता था । तयाजानुपविजयश्चियं निरोद्धं, मन्येऽसौ प्रगुणित एव "वेन पाशः ॥ ६॥ नानाभर्निवसनराशिमिः प्रसन-प्राम्भारैर्मणिमयभूषणप्रकारः। तच्च नरपतिनाचिनं चकासे, सङ्कल्पार्पणकरणककल्पवृक्षः ॥ ७ ॥ सस्याग्रे स रजततन्दुलि लेख, श्रेष्ठानि स्फुटवरमष्ट मङ्गलानि । चान्यासन् तवरमप्यदष्टकाष्ठा-लक्ष्मीना सल विनिवेशनासनानि ॥ ८॥ तस्याने नृपतिवरेण पञ्चवर्णैः, पुष्पैर्यों निपुणमकरप्यतोपहारः। अश्रान्तं विषयसुखानि पञ्च रूपाण्यप्यस समजनि लॅपका स दातुम् ॥ ९॥ पन् कृष्णागुरुमुख पधूमचक्र, चकाने चिरमैचलायरेण चक्के । तेनैव प्रसरणकारिणाऽनुकाएं, विद्विष्टाननमलिनत्वमयेते' म ॥१०॥ चक्रस्साकृत नृपतिः प्रदक्षिणास्सिा, समाधान्यथ स तत्तः पदान्यपागात् । १ २१३तमपर्यन्तामा 'प्रहर्पिणी पसन्दः । ३ समवसरणात् । क-तति । ५ जलैः । ६ क-'तब । ७ क-'नस्तेनामे भरतेन । ९ मालामिपाम् । १० भरतेन । ११ जामीन' इति गापायाम् । १२ क-'धूम्यपग' । १३ भरतेन । २ भरतः