पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चदशः सर्गः धरिन्नाशयम्] ३२३ आकुच्य पदमदक्षिणं च जानु, न्यस्योा परमकरोत् प्रणाममस ॥११॥ अप्पानामपि विजयी सदा मदाना-मष्टानामपि ककुभां प्रभुत्वमीप्नु । असाहान्यकृत महामहं महीन्दु-चक्रसाहितवसतिः स शखसौधे ॥ १२ ॥ पूर्लोक प्रकलितविसयप्रमोदै-श्रऋसार्चनरचना अपञ्च्यते स । भक्त्यार्थी रचयति यस्य भूमिजानि-खसोधैर्जनयति को न पूजनानि ॥१३॥ दिग्विजया) भरतस्योपक्रमः चक्रस क्षितिपतिरस्य शऋदेश्यो, दिक्चकाक्रमणकलं फलं जिघृक्षुः । सामन्तान सह समधीपहन्महस्त्री, तीक्ष्णांशुः किरणवृत्तो हि दुनिरीक्ष्यः ॥१४॥ प्रस्थानं शुभदियसे वसुन्धरेशा, सर्वाशाविजयि(य)निबन्धन विधास्थन् । मङ्गल्यापनजलरिलामसिञ्चत् , तापोऽस्याः प्रचलबलेन मास्त्वितीच ।। १५ ।। स्नानान्ते 'मलयजलिममूर्तिराभाद्, वासोभितशरदशुभ्रशोमः। सोत्कण्ठं किल विजयश्रियः कटाक्ष-विक्षिप्तः सपदि वृतीभितो वलसा ॥१६॥ आकल्पानविरलसक्तशौक्तिकेयान , बिभ्राणः स 'भरत'भूपिभुर्बभासे । विक्रीडन् परमपराक्रमार्णवान्त तत्कालं वृत इस फेनविन्दुवृन्दैः ॥ १७ ॥ क्षोणीन्दोरलिफतले 'विशेषकस्य, श्रीखण्डद्रचलिखितोन्मिमेष लेखा । पंट्खण्डक्षितिविस्ताफालोवार्थ, पुण्यद्रोरभिनवमअरीच जाता ॥ १८ ॥ तं भूमीविभुमभिशातकुम्भयुम्भ-भ्राजिष्णुप्रस्चसिवातपत्रदम्मात् । पट्खण्डक्षितिविजयोत्सरे विधिरर , साहाय्य समुपगतौ तु पुष्पदन्तौ ॥ १९ ॥ पार्श्वस्थ भरतनृपस्य पारनायौं, सूर्जनिश्चलचमरोजमरद्भिः। "जिझालं फिल फुरुतः स परिषग-व्यूहानां दहनकृते प्रतापपद्रिम् ॥ २० ॥ विज्ञपिक्षितिपतमोभिदापगल्भै-तेजोमिर्जगदभिनन्दयनदधै। पूर्वादिं दिनवदने यथोप्णभानु- सुभूविभूरिभरतमारोह ॥ २१ ।। पृथ्व्याः। १ क-प्रियदा'। २ पापम् । ख-याखोभिर्भत 14फ-श- रदि। ६ पोशाक' इति भाषायाम् । ७ संभमौक्तिवान् । 2 तिलकस। ९माड- भूता। १० 'भरत'यंस गये पूर्वयात्- समुद्रात् पश्चिमसमुद्रपर्यन्तविस्तारवान 'बेताब्या' पर्वतो वर्तते । किशामिन् वर्षे 'गा' सिन्धुति महानौ । एतैवर्षस पद् विभागा मन्ति 2 'खण्या' इति न्यचहियन्ते । भरत सोचराचे यथा खमयं वर्तते तथा दक्षिणाऽपि । ११ सूर्गचन्द्रौ। १२ जिहावन्तम् । १३ करमरत्त()मारोह' ।