पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरिमाइयम् ] चतुर्दशः सर्गः ३२१ हासो रत्यरतिभयं, जुगुप्सनं शोक-मिथ्यात्वे ॥ ३०९॥ राग-द्वेपायचिरत्य-ज्ञानं खाप-कामर्सचे च। इत्यष्टादशदोपै-परामृष्टो जिनाधीशः ॥ ३१०॥ विश्वानां कृतविसयैरतिशयरेवं स देवाधिपै- स्प्याराधित्तसनिधिः प्रतिदिन विश्वनचीनावका। व्याख्यानामृतवर्षपः क्षितितले त्रैलोक्मलोकंपृणो जीसूतप्रतिवीरतां विरचयंश्चके "विहारक्रमम् ।। ३११॥ ।। इत्याचार्यश्रीजिनदृत्तसूरिशिध्यपण्डित श्रीमदमरचन्द्रविरचित श्रीपमानन्दा- परनानि श्रीजिनेन्द्रचरितामियाने महाकाव्ये पीय श्रीआदिनाय- परिते समवसरणवर्णन-श्रीमहदेवानिर्वाण-प्रभुदेशना-सव- स्थापनाप्रकाशनश्चतुर्दशः सर्गः ॥ १४ ॥ पिण्डीभूतं तप इस पुरो यस्य नश्यत्तमिसं मिथ्याटग्मिा कलपहृदयरपंधर्यप्रकर्षम् । सत्तेजोमिा सुजनमनसा शर्मकद्' धर्मचक्र रेजे श्रेयो जनमतु स वः श्रीयुगादिजिनेन्दुः ॥ १॥ खेलन्तीन्दुधिया मुसे भ्रवि लसनिविंशलेखाशया नीलेन्दीवरशंसया एशि गिरां मारेऽब्धिीचिमान् । मसेभप्रचहस्तविभ्रमतया पाहाँ करेऽम्भोरुह- श्रान्त्याऽस्पैव सदैव पद्मसचिवं श्रीदेवता सेवताम् ॥ २॥" अन्याय ॥ १५६॥ १-२ आर्या । ३ विहारं प्रमः' इति स-टि-पाठः । साईल। ५ स-परिते । ६ क-अध्यनकर्षे'। ७ गन्दाक्रान्ता। ८ तरपारि०। ९का-'कंगात्' । १० माईल० । पं०का