पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपानन्दमहाकाव्यम् [श्रीजिनेन्द्र- दानं शीलं च तपः, शुभभाष देशनाविधौ भगवान् । वाण्या व्याचरूया स, पाग्यामे प्रान्त्ययामे च ॥ २९८ ॥ --विशेषकम् जिनधर्मचक्रमभितो, मृगीमृगापूर्वकर्णकावचलो। यत् विष्ठतः स साक्षा-महिमा दिव्यध्यनेरेप। ।। २९९ ॥ पञ्चत्रिंशद्गुणोपेवलं वाण्याः संस्कारवचमौदा-त्यमहार्थत्वान्दरवगमीरत्वम् । उपचारपरीतत्वो-पनीतरागत्वमौदार्यम् ॥ ३०० ॥ अव्याहतत्वं शिष्ट--स्वमिथः साकायचा प्रतिध्वनिता । अविकीर्णग्रसतत्त्वा-वश्लाघाऽन्यजननिन्द्यत्वे ।। ३०१ ॥ मधुरातिस्निग्धत्व, निराकृतान्योचरसमद्भुतता । नि:संशयता हृदय-मता प्रान्त्याद्ययुक्तत्वम् ।। ३०२ ॥" अनतिविलम्पर दा-क्षिण्यं वर्णपदयायवैविक्त्यम् । प्रस्तावोचितताऽनेकजातिवैचित्र्यतत्त्वनिष्टत्त्वे ॥ ३०३ ।। अभिजाततयालङ्कृत-मपरजनामर्मवेधकत्वं च । अन्यच्च कारकाद्यपि पर्यासत्वं प्रशस्यनम् ॥ ३०४ ॥" सर्वप्रधानता चि-कृत्वमव्युच्छिदायखेदित्वम् । धर्मार्थप्रतिबद्ध-त्वमथारोपितविशेषत्वम् ।। ३०५॥ पश्चत्रिंशत्साय-वचनातिशयरमीभिरभियुक्तः। समवसरणोपविष्ट-थके व्याख्यां जिनाधीशः ।। ३०६ ॥ प्रातिधार्याष्टकम् छत्रनिवयं चामर-दुन्दुभि-भामण्डलानि चैत्यतरुः । मणिमयसिंहासनमपि, दिव्यधनि-पुष्पपृष्टी च ॥ ३०७।।" चतुर्विंशदतिशये-वित्यष्ट प्रथिताः पुनः। प्रातिहाख्यियाऽमीभिः, शोभितो व्यहरव पहा ॥ ३०८ ॥" जिनसाष्टादशदोपरादित्यम् लामे वीर्य भोगो-पभोगदानेषु चान्तरापगणः । १-५ आर्या । ६ गोतिः। ७-१० आयो । ११ अनुष्टए ।