पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्रायम् ] चतुर्दशः सर्गः रुधिरामिपे अविसे, चत्वारो जन्मतस्त्वेते ॥ २८८ ॥' 'रोगेतिवैरमार्यों-इतिवृशावृष्टी निजा-ऽत्यचक्रभयम् । दुर्भिक्षं न वापि, क्षेत्रे योजनमितेऽपि पुनः ॥ २८९॥" माति नृतिरकोटि-चर्चाणी संवादिनी च सर्वेषाम् । एकादशेत्यतिशया, कर्मक्षयजा जिनेन्द्रस्य ।। २९० ॥ युग्मम् से धर्मचक्रचामर-सिंहासनमातपत्रकत्रितयम् । रत्नध्वजश्च पाद-न्यासे नव कनककमलानि ॥२९१॥" चप्रत्रयर्चतुरङ्ग-त्वचैत्यवृक्षो मानतिः पथि च । दुन्दुमिनादोऽधोमुख-कण्टकवातानुकूलत्वे ॥ २९२ ॥ शनाः प्रदक्षिणा अपि, गन्धाम्भोवर्षणं कुसमरिः। वृद्धिर्न केश-नखर-मश्रुभवा पार्थतः सततम् ॥ २९३ ।। कोटिर्जधन्यभाषा-दापि देवानां चतुर्निकायानाम् । ऋतुपवस तथा विष-पाणामयानुकूल्यतावश्यम् ॥ २९४ ।।" सुरजनिता इत्येको-नविंशतिः श्रीजिनेवरातिशयाः । एवं सर्वेऽपि चतु-त्रिंशदमी श्रेयसे सन्तु ॥ २९५॥" मौलवकैशिक्यादि-प्रधानरागप्रयोगसंपुतया । योजननीहारिण्या, मिथ्यात्वतमोरविग्रभया ।। २९६ ॥ सुरनरतिर्यग्भापा-संवादिन्या च धर्मबोधिकया। "वीराश्रवादिलब्ध्य-विक्या परमातिशययत्या ॥२९७ ॥ १ दुर्गन्धाहिते। २-५ आयी । ६ चम्बित्वम् । ७ जाय। ८ अनुकूलाः । ९-११ पार्क। १२ माछकोश' इति मापायाम् । १२ आर्या घुलेखो वर्तते ११७क्ष पृष्ठे । एतत्स्वरूपार्थं तु विलोक्यता धीजिनमतगणिक्षमात्रमणकृतस्य विशेपावायफ(गा. ७६९)स पुनिर्भरधारिधीमचन्द्रमरिरामिता । सनोक्तं हीरापावा- दिलमिसरूपं गथा- दीगंगान्धपर्णकादिवानस्पतिविशेषस्य चळयर्तिमम्वन्धिनो गोरक्षसाधीनमैग पीतगोधारस पर्यन्ते यापदेकला गोः सम्बन्धि यत् क्षार तदिह गृपते । गम्मपि किमप्यतिशागि शर्करा- दिमपदव्यम् । एवं सर्पिरपि फिमप्यतिधान्य प्रश्न्यम् । एवम्भूतचीर-मधु-सर्पिपा य आखाद- स्वदुपमाघ्यायकवचना यै नीमकर-गणधरादयन्त तदानमा मन्तव्याः, क्षीर-मधु सपिराभवा इमर्थः, भचन गधोक्तशीरादीनिव से सबन्तः सकलाने मुखयन्ति ।" १५ आर्या | १३ एतचामा-