पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपानन्दमहाकाव्यम् [ श्रीजिनेन्द्र श्रीपुण्डरीकप्रमुखा प्रतस्था, ब्राहयादयः प्रवजिता बभूवुः । सुश्रावकाः श्रीमरतेश्वरायाः, सुश्राविका सुन्दरिकादिकाश्च ॥२५४३॥ तदेति यां विश्वविमुर्व्यवस्था, व्यवत्त सदस्य चतुर्विधस्य । सीमा संयन्तीपतिनेव सेय-मद्यापि केनापि विलायते न ॥ २५५ ।। पीणामृपभसेन-मुख्यानां शेमुपीजपाम् । चतुभिरधिकाशीत-गणभृन्नामकर्मणाम् ।। २५६ ।। उत्पाद-विगम-धौव्य-मयों सम्यक्पदत्रयीम् । तदोदिदेश विश्वेशी, निःशेषश्रुतवीजवत् ।। २५७ । -युग्मम् तत्रिपद्यानुसारेण, पुपडरीकादयः क्रमात् । ते सूत्रं सूत्रयामासु-रङ्गादशभिः श्रितम् ॥ २५८ ।। दिच्यचूर्णचयापूर्ण, सूर्ण खर्णायकस्ततः । स्थालमादाय पादान्ते, प्रमोवैधतोऽमवत् ।। २५९ ॥ समुत्थाय ततस्तेपा, सर्वेषां गणधारिणाम् । चूर्णक्षेपं सृजन सूत्रे-णार्थेनतहवेन च ॥ २६० ॥" द्रव्यैर्गुणः पर्यायैथ, नयैरपि यथाक्रमम् । ददावनुयोगानुज्ञा-पाणानुज्ञे जगत्पत्तिः ।। २६१ ।।"-युग्मम् ततो नरैः सुरैपिघा-धरैसस्त्रीमरैरपि । समं चिक्षिपिरे तेपु, गन्धा धनति दुन्दुमौ ॥ २६२ ॥ वासानां प्रसरा सुरासुरनरोदेस्तः सदोऽभ्यन्तरे सौरम्यस्फुरितद्विरेफपटलीगाढावगूढो धभौ । खामिज्ञानदिनाधिनायनिकसग्निशेपनिश्वत्रयी- श्रेय पद्मवनीपरागनिवनागरम्यलीलाबहः ॥ २६३ ॥ पुनः सिंहासनासीन-स्तेषां गणभृतां पुरः । अनुशिष्टिमयीं तेने, देशनां विश्वनायकः ।। २६४ ॥" १ इन्द्रवजा। २ सगुदेण। ३. उपजातिः । ४-५ अनुष्टुप् । ६ प्रेक्ष्यतां ११३- पृष्ठम् । ७ अनुपुर । ८ स-सायक। ९-१० अनुष्ठर । सत्रहव्यवहार- सूत्र-शब्द-समभिरूलै-वम्भूता इति नयसप्तकम् । १२ अमाप । १३ दिव्या चूर्णमया । १४ अनुष्टुए। १५ भितः। १६ शार्दछ । १७ अनुष्टुप् । TE ११ नैगम-