पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिवाइयम् ] चतुर्दशः सर्गः संसारोरुवश्चतुर्गतिचतुर्दिमूलकूलकपः प्लुप्यत्येप कुतोऽप्यनागतपरित्राणान् हहा प्राणिनः ॥ २४३॥ भयदाचातुरमाणि-त्राणाय करुणार्णवः। समुअगार संसार-सारं तमामृतं भवान् ॥ २४४ ॥ कल्यायाकमलोल्लास-वासराधिपदीधितिम् । कमालोमच्छिदादक्षा, दीक्षा देहि जगत्प्रभो। ॥ २४५॥ इत्युक्त्वा भरतस्यै-केनोनः पञ्चभिः शतैरपरैः । पुत्रैः सह पौत्रशतैः, सप्तभिरपि चल्गासवगैः ॥ २४६ ॥ आदायि पुण्डरीका-परनामा समदमृपभसेनेन । दीक्षा मोक्षसुनाहिप-जननमही शमरसासरा ॥ २७ ॥-युग्मम् उपासमान सानन्द, "विधेशं देवतेचरः। निभाल्य भेजे प्रमज्या, मरीचिर्भरतागभूः ॥ २५८ ॥' ब्रानी विसृष्टा भरतेन भेजे, अवं पिरक्ता भववासदुःखात् । को वाऽन्धकूपे पतितः सेंचुद्धि-लब्धाञ्चलम्ब कुरते विलम्बम् ॥२४९॥" मुक्ताऽपि धायलिना ब्रसमाजिघृक्षुः सा मुन्दरी भरतभूपतिना निषिद्धा । मुश्राविका समजनि प्रथमाज्य नाथ- पादान्तिके "द्विगुणपड्वत्तसंश्रयेण ॥ २५० ॥3 श्रेयोमयः श्रावकतां प्रपद्य, प्रभोः पदान्ते भरतो बभूव । स्पृष्टा हि पीयूपमयूपकान्तिः, पीयूपवर्ष वपि प्रपुण्यात् ।। २५१ ॥" तिर्मशु देवेषु नरेषु कपि, सद्दर्शनं थावकघर्ममन्ये । दीक्षां च केचिजगृहुर्जिनेन्दो, सद्धर्मकल्पद्रुमको यथेच्छम् ।। २५२॥" जन्यतापसा कच्छ-महाकच्छविवर्जिताः । तेऽपि प्रपेदिरे दीक्षा, समेस स्वामिनोऽन्तिके ।। २५३ ॥" १ इति । २. शार्दूलविकीडितम् । ३-४ अनुएम् । ५ गीतिः। ६ सहर्षम् । ७ भार्या । ८ स-भुगन्दारकेश्वरैः। ९ अनुपुर । १०2-'सदुखि ११ उप- जातिः । १२ हादश०. १३ बसन्तः। ११ एजातिः। १६ क्षनिय० । १७ अनुष्टुप । १५इन्द्रवज्रा।