पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१४ श्रीपष्मानन्दगाचाव्यम् [ीजिनेन्द्र- अणुव्रतानि प्रथितानि पश, तान्येव देशाद् विरतिस्पृशां तु ॥२३२॥' दिक्षु दशखपि सीमा, कृता न यलयते प्रथममेवत् । "दिग्विति'रिति गुणवत-मगारिणां गुणकतिप्रगुणम् ।। २३३ ।। मोगोफ्भोगयोर्यत्-सरत्या यत्र प्रकल्प्यते गृहिणा । 'मोगोपभोगमान', द्वितीयमेतद् गुणवं भवति ॥ २३४ ॥ आ रौद्रं गदप-ध्यानं यत् पापकर्मणां शिक्षा । हिंसोपकारि दानं, यद्धा येद् वा प्रमादकृतिः ॥ २३५ ।। सादय मनर्थदण्ड'-चतुष्प्रकारो विवर्जनममुष्य । क्रियते विवेकिना यद, तारीयीक गुणवतं वत् स्यात् ।। २३६ ॥ रौद्रा-ऽऽध्यानाभ्यां, सायद्यः कर्मभिश्च मुक्तस्य । समवा भवति मुहूर्च, यत् तत् 'सामायिक ज्ञेयम् ।। २३७ ।। यद् दिगनते प्रमाणं, पुनरपि सझेपणं यदेतस्य । दिवसे निशि वा 'देशा-चकासिक तद् न भवति ।। २३८ ॥". कुर्वात चतुष्पा, विजितात्मा यत् तपो यथाशक्ति । ब्रह्माचरणं नाना-दित्यागं 'पोपर्य' तत् स्यात् ॥ २३९ ॥" दानं चतुष्प्रकारा-ऽऽहारा-ऽऽच्छादन-निवास-पात्रादेः। अतिथिम्यो यदतिथिसं-दिमाग'सझं व्रतं तत् स्यात् ॥ २४०॥" रत्नत्रयमिदं मन्न-परैर्यदात्मसात् कृतम् । तकृया सा भूपं सिद्धि:स्तानातिप्यति हेलया ।। २४१॥" देशनामृपभसेनसम्झया, तां निशम्य भरतख नन्दनः। खामिनो भवविरागसागरो, योजिताअलिरिद व्यजिज्ञपत् ।। २४२॥" भरतपुत्रेण पुण्डरीकेण प्रभोर स्तुतिः आधिव्याधिमयस्फुलिङ्गचयमानतोकशोकस्फुरद्- धूमः सप्तमयातिसविलसज्यालाकरालात्मकः । १ उपजातिः २ आर्या । ।३.क-मच्छफ्त्या' । ४ मार्या ५क-यत्वा' ६ आर्या । ७ अपभ्यान पापोपदेश-हिंसपदान-प्रमादचरित्रेति प्रकारचतुष्टयम् । ८-९ गीतिः । १०-१२ आर्या । १३ अनु । १४ ख-स्वामिन । १५ मोहता।