पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्यरित्राइचम् ] चतुर्दशः सर्गः सर्वात्मनैतद् यतिपुङ्गवानां, चारित्रमुक्तं भवकन्दभेदि । श्राद्धेपु देशादिदमेव साधु-धर्मानुरक्तेषु विमुक्तये सात् ॥ २२२ ।' सम्यक्त्वेन रम्याण्यणु-गुणशिक्षानतानि तु । स्युः पञ्च त्रीणि चत्वारि, क्रमेण गृहिणामिति ॥ २२३ ॥ सद्देचे सुगुरौ शुद्ध-धर्मे या वासना स्थिरा। सभ्यपत्वं तदिदं सम्यग् , मिथ्यात्वं तद्व्यतिक्रमात् ॥ २२४ ॥ संवेगादीनां व्याख्या संवेग-निर्वेद-शमा-नुकम्पाद--ऽऽस्तिक्यानि पश्चास्य सुलक्षणानि । संसारवरस्यविमर्शनेन, 'संवेग उक्तो विषयेष्वशक्तिः॥ २२५ ॥ संसारवासः स्फुटमेप कारा, दारादिवर्गों निगडानुवन्धः । मोक्षं विना नैव सुसानि याऽसौ, चिन्ता रा 'निर्वेद' इति प्रतीतः २२६ उदयो म कपायाणां, खान् यदनन्वानुवन्धिनां स 'शमा । स प्रकृतितः कपाय-फरविपाकेक्षणादधया ।। २२७ ॥ एकेन्द्रियाद्यसुमता पततां भवाब्धी क्लेशावलोकनक्शादृदयार्द्रताया। वहुम्खदुःखिततयाऽथ यथाऽऽत्मशक्ति- यद वव्यथापहरणं फिल साऽनुकम्पा' ॥ २२८ ॥ स्थिरा निराकाणतया प्रचि-स्तरवैषु तचान्तरकर्णपि । यहत्प्रणीतेषु भवेद् यदेव-'दास्तिक्य' मुद्रितधर्मकर्म ॥ २२९ ॥" शङ्का-भिकाङ्का-विचिकित्सनानि, मिथ्यागाशंसनसङ्गती । सम्यक्त्वमेवानि हि पयन्ति, पञ्चेन्द्रियार्थी इब धर्मयोधम् ॥२३०॥" श्रीजिनसमये स्य, प्रभावना कौशलं भक्तिः तीर्थोपास्तिः पञ्च हि, सम्यक्त्वं भूपयन्त्पुचैः ॥ २३१ ॥ द्वारा सानि आहिंसनायानि महानतानि, सर्वात्मना स्पुरितिश्रिवानाम् । १स-तन्गुनि० २ इन्द्रवना। ३ अनुपुर (१४ अपुर। ५-६ इन्द्रपना । ७ विपाकानुभवात् । ८ आर्या । ९ वतन्त १.प्रकटित०। ११ उपजावि.। १२ इन्दया । १३,आर्या । 4.भा००