पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परित्रांझयम् ] चतुर्दशः सर्गः स्वामिनो बदनचन्द्रचन्द्रिकां, देशनाममृतमिथिताश्रिवाम् । पातुसुन्मुखत्तयाऽवत्तस्थिरे, तेऽग्रतो गणधरायकोरवत् ।। २६५ ।' प्राणिनां शिवमयी सुधामयी, चिन्मयी महमयी महोमयी। लेशराशिद नेशदेशना-पूरितावधिरपूरि पौरुपी ॥ २६६ ॥ पलि प्रलमा कलमैरखण्डै-स्तुषोशितैः शङ्खवलक्षयण।। तदा चतुष्प्रेस्थमितो विशाल-स्थालस्थितो यक्षपरम्परात्तः ।। २६७।।" निर्मापतः श्रीभरतेन नाकि-विकीर्णगन्धाद्विगुणं सुगन्धिः। विचित्रवादिबरिनादकन्द-लिम्वनिवारितदिविभागः ॥२८॥ अन्वीयमानो बरवर्णिनीनां, गर्मुदा मङ्गलगायिनीनाम् । पौरः परीता प्रविवेश पूर्व-द्वारेमा विश्वकविभोः सभायाम् २६९"विशेषकम् खामिसैवनकृतो शरीरिणा, पुष्पराशिरिय मूर्चतां श्रितः । नेतुरेव स जने प्रसन्नता , पिण्डितेष बलिरुहरलो घमौ ॥२७॥ प्रदक्षिणीकृत्य विभुं स शालि-चलिः पुरोऽक्षिप्यत पुष्करान्तः । कल्याणवल्यावलिवीजरूपो, जगत्रये विनविघातनितः ॥ २७१ ।।" तस्मान्तरिक्षात् पदर्द्धमग्रही-मुक्तीपमन्दादिव देवतागणः । तप्तोऽर्द्धमर्द्धस्स धरां प्रपेदुपः, समाददे श्रीभरतो धराविभुः ।।२७२॥" द्रव्यजातमिव स्वीय-जनकख सहोदराः । समासस्य प्रसादाम-मिव सङ्गीतको विदाः ॥ २७३ ॥" साधारणक्रयाणोत्थ-मिर लाभ वणिग्जनाः। शेपास्तु शेषमर्द्वि, विभज्य जगृङ्खर्जनाः ।। २७४ -युग्मम् बलेस्तस्य प्रभावेण, रोगाः प्राइसम्भवा स्यात् । सर्वे शाम्यन्ति पण्मासा-योत्पद्यन्ते नवाः पुनः ।। २७५ ।।" समुत्थितोऽथ प्रभुरुतरस्य, द्वारस मार्गेण विनिर्जगाम | जयति नन्देति गिरं गृणाङ्गि-गणिन्दैः परितः परीतः ।। २७६ ।।* . १-२ रोखता । ३ असतिद्वर्य-१ प्रसूतिः, प्रसूतिद्वय१ सेतिन्ज, रोतिकाबपर्य-१ कुहयः, फुडवचतुष्टये-१ अस्य इति अनुयोगदागद (सू० १३२)। ४ क-पर नरा- तः। ५-७ उपनातिः। ८रयोद्धता। ९नमोमध्ये । १० उपजाति।। बंशा । १२-१४ गए । १५ समन्ताट् वेधितः । १६ उममातिः ।