पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[श्रीजिनेन्द्र श्रीपानन्दमाहाकाव्यम् नदीपूरवावे तटविटपिशाखाग्नमटवी- पंथध्वान्ते दीपं जलधिपतने पोतफलकम् । दरिद्रत्वे चिन्तामणिमिह भवे मानवमचं प्रमादेन प्राज्ञः सुकृतशतदत्तं क्षिपति का? ॥ २० ॥ गीर्वाणत्वे विषयकलुपैारकत्वे व्यधात- स्तिर्यक्त्वेऽपि प्रकृतिवितताज्ञानसन्तानमूढैः । जीवैः सम्यग् न विरतिरिह प्राप्यते मुक्तिहेतु- स्तन्मानुष्यं जयति 'पिरता यान्त्यमी यत्र मुक्तिम् २०११ क यान्ति चिन्तामणि कामधेनु-फल्पद्रुमा मर्यभषस्य साम्यम् । एतैरदेयं वितरत्यमेयं, योऽहन्मुखानामपि मोक्षसौख्यम् ॥ २०२॥ मोक्षाप्ती न जरा नाघिन व्याधिन शुचो न भी। न मृत्युर्न परावृत्तिः, पाप्यन्ते पुनरात्मेगा ॥ २०३ ॥ परानन्दः परिज्ञानं, परमे वीर्य-दर्शने । तत्र प्राप्नोत्खनन्तानि , परास्मा केवलोऽव्ययः ।। २०४ ॥' जीवः खीकुरुते चतुर्गतिचतुर्दारेऽत्र 'लाधिक आशो धर्मचतुप्पथं भवपुरे यां "स्खेन रसायीम् । वसै साधुपये कपायविषयस्तैनामवो रक्षिता म. दत्तेऽसौ शिवपत्तनं श्रितयतेऽनन्तां प्रमोदोश्रयम् ॥२०५||" शानदर्शनचारिमा-जीयं रखत्रयी श्रिता । ब्धक्त प्राणभृतां मुक्ति कामिनीकार्मणं परम् ॥ २०६ ।।" ज्ञान मत्तमनोमवङ्गजसूणिस्तृष्णानिशाऽहमणि- स्तत्वालोकनलोचनं भविपज्वालासुधासेचनम् । अंहकारणदारुदारणदचः क्लेशामित्रोयालय: कल्याणगुमकाननं कृतधियः सिध्यानाऽऽराधनम् ।।२-" १ क-परे यान्ते । २ शिखरिणी। ३ क 'नाम्यते ।। क-'चिरता'। ५ गन्दा- चन्ता । ६ उपजातिः। अनुप् । ८ एतदनन्तचतुष्टयमुच्यते प्रेक्ष्यता २३२प्सम पृष्ठम् । ६ अनुम् । १० फ-राधिकान्। ११ आरमना, पक्षे इत्पण । १२ रखप्रयी। १३ माईल । १४ कणीव'। ५५ अनुष्ट । १६ फा-दारपदतः । १७ शाला