पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्रालयम् ] चतुर्दशः सर्गः तत्यानां विस्तराद् या तेषु सझेपतो वा जीवाद्यानां नवानां योऽववोधो यधावन ! सम्यग्ज्ञानं तदेतत् तच्च पञ्चप्रकार ज्ञेयं मत्यादि मुक्त्वारोहसोपानरूपम् ॥ २०८॥' सिद्धान्तोक्प शुद्धा तत्त्वेषु यद् वासना सम्यक् सम्यक्त्वमेतच्छादिदोषोज्झितम् । जायेतैतनिसर्गात् संसर्गतो या गुरोः संसारस्फाररूपाऽपारपारप्रदम् ।। २०९ ।।" मोहग्रन्थितमी विभिध भविना सदर्शनोष्णाति- तो यद्युदयं प्रभृतदुरितध्वान्तीपटं वा ततः । सन्मार्गाः प्रकटीभवन्ति भुक्ने मावा यथावस्थितं भाष्यन्ते शुभवैभवो दिनसमारम्भः समुजृम्भते ॥ २१० ॥ चारित्रं स्यात् सर्वसाचद्ययोग-त्यामो रागद्वेषसंश्लेषशून्यः । तचाहिंसा सत्यमस्तेयमुश-ब्रह्मा-किश्चन्यं च पञ्चप्रकारम् ।। २११ ॥ सर्वे धर्मा दान-रात्सायो ये, यन्मूलारते सत्कालत्त्वं सूजन्ति । एकैयं सा दया सावधान, साध्या सद्भिः सिद्धिसन्धानदूती ॥२१२॥ लक्ष्या माईस्थ्यमक्षणा मुखममतरुचिः श्यामयाम्भोरुहाक्षी भर्ना न्यायेन राज्य वितरणकलया श्रीयो विक्रमेण । नीरोगत्वेन कायः कुलममलतया निर्मदत्वेन विद्या निर्दम्मत्वेन मैन्यं किमपि करुणया भाति धर्मो न्यथा न ॥२१३॥' निरालम्बे ब्योम्नि स्फुरति पतिरां यदानिश विशन्ति मां-मीमा न यदहनसीमा जलक्ष्यः । न यदिव्य दीलो दहति दहनः माणिनियहान् महानेष भेखत्यहह सदैमिथ्योक्तिमहिमा !! २१४ ॥" १ लक्ष्मी, "मौ तौ गो लक्ष्मी!" इलेता द्वन्दोऽनुशासने (२२६)। २ ज्योत्सा, "अम्पल्या ज्योत्सा" स्वस्था लार्ण छन्दोऽनुशासने (२२७)। ३ का-सा ततः'। ख-'भगवृम्भिते'। ५ भाईल. शालिनी । ७ दयामलाः। शालिनी । ९ सरधरा 1 १० धीजकरणे' इति मापाचाग । ११ शत्योतिषभावः । १२ शिखरिणी।