पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्राइयम् ] पतुर्दशः सर्गः तवानां विस्तराद्' चा तेपु सझे पतो वा जीवाद्यानां नवानां योऽववोधो यथावत् । सम्यगजानं तदेवत् तन्य पञ्चप्रकार ज्ञेयं मत्यादि मुक्त्यारोहसोपानरूपम् ॥ २०८॥ सिद्धान्तोक्तेषु शुद्धा तत्वेषु यद् वासना सम्यक् सम्यक्त्वमेतच्छङ्कादिदोषोज्झितम् । जायतैतनिसर्गात संसर्गतो या गुरोः संसारस्फाररूपाऽकूपारपारप्रदम् ॥ २०९॥" मोहन्धितमी विभिद्य भविना सदर्शनोप्णयुति- योती ययुदयं प्रभूतदुरितध्वान्तोपई या तत्तः । सम्माः प्रकटीभवन्ति भुवने भावा यथावस्थित भाज्यन्ते शुभवैभवो दिनसमारम्भः समवृम्भते ।। २१० ॥ चारित्रं सात् सर्पसायद्ययोग-त्यागों रागद्वेषसंश्लेषशून्यः । तचाहिंसा सत्यमस्तेय मुग्धै बझा-किश्चन्यं च पश्चप्रकारम् ।। २११ ॥ राः धर्मा दान-सत्यादयो ये, यन्मूलास्ते सफलत्वं सृजन्ति । एकैवेयं सा दया सावधानः, साध्या सन्दि सिद्धिसन्धानदूती ॥२१॥ लक्ष्म्या गाईस्थ्यमक्ष्णा मुखमभूतरुचिः श्यामयाम्भोरुहाक्षी भी न्यायेन राज्य वितरणकलया श्री पो विक्रमेण । नीरोगत्वेन कायः कुलममलतया निर्मदत्वेन विद्या निर्दम्भत्वेन मैव्यं किमपि करुण्या भाति धर्मोऽन्यथा न॥२१॥' निरालम्बे योनि स्फुरति पतिरह मदनिश्च विशन्ति मां भीमा न मदहतसीमा जलधयः । न यदि ये दीतो दहति दहनः पाणिनिचहान् महानेप नवस्यहह तमिथ्योक्तिमहिमा ॥ २१४ ॥" १ लक्ष्मी., “म्रो तो गो लक्ष्मी." इत्येतसक्षण छन्दोऽनुशासने (२२६)। २ ज्योरक्षा, सम्यल्गा ज्योत्स्ना इलसा लक्षण छन्दोऽनुशासने (२२७)। ३ का ततः'। ख-रानुवृम्भिते'। ५ गाईल० । ६ शालिनी । ७ दयामूलाः। शालिनी । ९ सरधरा । १० चीजकरणे' इति भापायाम् । ११ सत्योक्तिपमाथ [ १२ भिखरिणी।