पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परित्राद्वयम् । चतुर्दशः सर्गः ३०९ असङ्गशीत्तमन्दपवनस्पर्शाद रसज्ञां विभु- स्तोत्रसन्दिसुधारसद् धुसुमनःसौरभ्यतो नासिकाम् । चक्षु यमुखैक्षणाव सुखमयं निर्माय संसझनाः श्रोत्रं स्वामिवचाश्रुतेः सुखयितुं तस्थुस्तदास्योन्मुखाः १९३" पश्चत्रिंशत्स्फुरदतिशयश्रन्यया सर्वभाषा- संश्लेषिण्या प्रसस्परया योजने विश्वदिक्षु । उच्चैरुकैः परपदगृहारोहनिश्रेणिरूपां विश्वश्रेणिप्रभुरथ गिरा देशनामित्याकार्षीत् ।। १९४ ।। समवसरणे प्रमोर्वेदाना वशेऽयं पितृमातृवान्धवसुतसुस्वामिसद्धृत्यसक- दारेभ्योऽपि विशिष्यते स्वयममी यस्मान्न दीर्घायुपः । नो जन्मान्तरगाः समं हितकतों नैव क्षमाः शाश्वतं जन्मान्ते सहयायिनं हितकर सेवध्वगेनं ततः ॥ १९५।। सोनेर सरः श्रियेत्र विभुता सेनेत्र सुस्वामिना जीवेनेव कलेवरं जलधरश्रेणीव क्षित्रिया। प्रासादविदशार्चयेत्र सरसत्वेनेक काम्यं निमः प्रेम्णेन प्रतिभासते नहि विना धर्मेण जन्तुः कचित् ॥ १९६ ॥ अधर्मापासनात ताप-भीमाद् ग्रीप्मादिवोदधिः। संसारः स्फारतामेति, दुरुत्तारः शरीरिणाम् ॥ १९७ ।। कुग्राहग्राहदुर्गों दुमरतममहामोहरोहजलाधः प्रोचवश्यरकपायोपयलहरियच्छन्नसज्योतिरया । रागावोंग्रगों भवजलधि तीर्यते यमगण्यैः पुण्यैरासाय सद्यो जिनसमयमय जन्तुभिर्यानपात्रम् ॥१९॥ मानुपं भवमयाप्य दक्षिणा-पशवदमुं भवोदयी । पूरयेत् सुकृतगाङ्गयारिणर, क्रूरत्तमुरया तु मोत्तमः ॥ १९९॥" १ सुवर्णसारमुक' इति फ-पाठः, परन्तु सोऽनादरणीयः, छन्दोमहात् । २फ-स्मृतः । ३. शाईल. ४ मन्दाक्रान्ता । ५ शार्दलः । ६ क- सेपेय' । ७ शाईलः । ८ अनुष्टुप् । ९ क-धुनें। १० सम्भरा। २१ रथोडता।