पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्राइयम् ] चतुर्दशः सर्गः ३०७ वल्लोकायपायनाय विशदच्छत्रत्रयीकैतवाद वन्मूर्षि प्रसूतं विधेति भगवन् ! मेऽस्तु विधा शुद्धये ।। १७५ ।। उद्घान्तैस्तय देशनासुरनदीडिण्डीरपिण्डैरिब प्रेक्षाक्षिप्तजनप्रसबनयनप्रद्योतदण्डैरिख । आस्याम्भोजसितच्छदेरिय रदसच्छांशुगुच्छैरिख प्रीतेन्द्रावलिचालितविरुरुचे स्वामिन् ! पुरधामरैः ॥ १७६ ।। प्राप्तो दुर्गमदुर्गतेरिय दिवः कोडं फुहूक्रीडित- ध्वान्तीयादिव कौमुदतारयितुर्बिम्बान्तरा लम्बितः। ग्रीष्मोदनदयानलादिव मुदा मातः सुधावन्धुरे वाडौं रूपनिरूपणात् तव शुभोदकात्यहं वर्कये ।। १७७ ।। प्रीतिः स्फीतिमवाप तापममुचनमूर्ति भी स्फूर्तिमि-- नेत्र गद्दतां तवान च वनो लेभे मनो मूर्छनाम् । देव! त्वन्मुसवीक्षणक्षणचमत्कारैरपाररसा- वारमा किंतु जगाम कामपि कलामेतन में गोचर ।। १५८ ।। देव! त्वादनारलोकनविषौ दग्भ्यां मुतं वर्द्धितो हप सोऽयमिहब तोर्यनिवहापितं कृतो व्ययात् । दचा पक्ष्मकपाटिकामिति निजस्थाने समाक्रम्य तेत् तद्वेश्मैव मनो जिनेश ! "निभूते त्वामेच ते पश्यतः ॥ १७९ ।। अश्रान्तं रसना तब स्तवरसा कर्णावपि स्वट्ठण- ग्रामाकर्णनकर्णिको तब मुखप्रेक्षाजुपी चक्षुपी । मौलिस्त्वत्पदमण्डनस्ताव दृदयानकपन्यं मनो भूयान्मे भुवनैकनायक ! स्यादात्माऽप्ययं त्वन्मयः ।। १८० ॥ भक्त्या नाम यदि प्रकामकृतया प्रीतो ददासि प्रियं तद्धाञ्जलिरुब्बलेन मनसा याचे चिर किश्चन । नाथ ! स्वच्चरणारविन्दयुगलीसेवारस मेनिश स्वादं स्वादयतोऽन्तरायपदवीदुःखाश्मभूर्मा स भूः॥१८॥ १ क-पीतेन्द्रायलिचालिभि०१२ चन्द्रस । ३६५ । प-विम०। ५ मनः । ६ हर्षस्य गृहम् । ७ क-निवृते। ८ शो।