पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्रालयम् ] नतुर्दशः सर्गः ३०५ उतान्ताः स्वान्तहर्षोर्मय इस मुसरीभूतदिग्थ्योमदेशाः श्रूयन्ते सिंहनादा दिशि विदिशि भृशं सत्वराणां सुराणाम् ॥१५॥ खामिप्रेक्षाप्रवृत्तोसुकर्सकलसुनासीरनासीरगाणां गन्धर्वाणां सुराणां प्रतिनदितदिशचित्रवादिननादाः। सद्भक्त्या भावितान्तःकरणपरिणतिरिनग्धमुग्धोपर्णाः कर्यन्तेऽमी च मातखिदराचलरशां चश्वरीचामरावाः ॥ १५९ तद्रवश्रवणतोद्भुतरूपं, स्वाम्पमात्मतनये कलयन्त्याः । नीलिका लघु दृशोर्मरुदेव्याः, सम्मदाश्रुसलिलेन विलीना ॥१६॥ तीर्थकरर्विदर्शनेन मरुदेवावा अन्सफरफेयलित्वम् प्रेक्ष्य तीर्थकरसम्पदमुच्चैः, खागजस विविधातिशद्धिम् । प्रोल्लसत्परमसम्मदलीना, तन्मयी समभवन्मरुदेवा ॥ १६१ ॥ स्वारपूर्वकरणक्रमतोऽसौ, श्रेणिमाश्रित्यती 'क्षपका'ऽऽव्याम् । एफकालगलिताखिलकर्मा, ज्ञानमध्यममप्रतिपाति ॥ १६२ ।। ततोऽन्तकृत्वलितामबाप सा, स्कन्धाविरुद्वैव मतगजेशितः। भोमाभिधानं भरतस पश्यतः, पदं प्रपेदे मरुद्देम्धनश्वरम् ॥१६३।।' अस्सामवसर्पिण्यां, प्रथमः सिद्धोऽजनिष्ट येनासी । सम्पूज्य चहापुरतः, क्षाराम्भोधी न्यधुपियुधाः ॥ १६४ ॥" तदादि मर्त्यस्य मृतस्य पूजा, प्राप प्रवृत्ति पृथिवीतलेन । यान्महान्तो हि सृजन्ति विश्वे, सद चत् सदाचार इति प्रचारः ॥१६५।।" मातुर्मति निर्वृतिमध्यपेल्य, सदुःखहर्षी भरतस्तदाऽभूत् । चन्द्रोदयारम्म इवान्धकार-चन्द्रातपोद्वारघरोऽर्द्धराम्रः॥१६६ ।।" ततस्त्यक्त्या विश्वान्यपि नृपतिचिह्नानि चरण- प्रचारभूपाली निखिलपरिवारेण भरतः । उदीचीनद्वारा समवसरणकोडमाविशदू विवेकेन छेकर प्रशममिव सातिशमनम् ॥ १६७ ॥ W ४ १ अग्धरा । २ समगेन्द्रशिबिररिवतानाम | ३ सन्धरा । ४ सामित्वम् । ५-६ खा- गता । ७ फ-'आ(मा)गपूर्व' । ८ सागता | ९इन्द्रयशा । १. आर्या । ११ उपजाति । १२ क-गातुति । १३ उपनाति । १५ शिखरिणी। प. का २७