पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपानन्दगहाकाव्यम् [श्रीजिनेन्द्र- तदैश्वर्य विश्वाधिपतिभिरनध्यास्समधुना स्वयं पश्येत्युक्त्या द्विरदपतिमारोहयदिभाम् ॥ १५१॥ मुवर्णमणिभूषण स्फुरितमानुभानूच्चय-- अपश्चितचलाचलत्रिदयाचापचक्रस्ततः । गजा-श्व-रव-पत्तिभिः परिवृता प्रभूत्कण्ठितः सम स मरुदेवया 'भरत भूमिभाऽचलत् ।। १५२ ॥ 'पुरिमताल पुरान्तिकमाश्रितो, वियति वीक्ष्य मणिध्वजमग्रतः। पथि करीन्द्रगतां फरिणि स्थितो, भरतभूपतिराह पितामहीम् ॥१५३॥ वमन्त्रयं जननि ! रुप्य-सुवर्ण-रते- रूचर्चामत्र पुरतः सुरप्तमेवन् । गर्भेऽस्य यीठमपि शंसति ते सुतस्य विश्चत्रयोपरि पदं प्रभुताप्रभावम् ।। १५४ ॥ अहंप्रथमिकारसप्रसरतःप्रभूपास्तये रयेण समुपेयुषामनिमिपेक्षणानां गणैः । अयं जयजयारपो जननि ! जन्यमान्योऽधुना तनोत्यमृतवर्षणं श्रवणगोचरे सञ्चरन् ।। १५५॥" गमीरमधुरो ध्वनिनभसि दुन्दुभेरुजयन् दशापि कुरुते दिशा प्रतिरवेण पूर्णान्तराः।' शुचिक्रमकतोगतेर्षिभुविभाववाढेर तरङ्गवडम्पर परमद्धिमाप्तो ध्रुवम् ॥ १५६॥ चपालीकापशीर्पमण्डलचलचितानि रखध्वज- स्तस्योपान्तलघुध्वनाथ वियुधश्रेणीविमानानि च । प्रौप्रचणकिङ्किणीगणझणत्कारैरपारः पुरो मातस्तातगुणायलीमिव मुदा गायन्त्यमून्युचकैः ।।१५७ ॥" "दिष्टया दृश्योऽद्य विश्वप्रभुरिति चिततोत्कण्टया प्रस्थितानां दूरादप्युनता समवसतिगत चैत्यक्षं निरीक्ष्म । १ अप्राप्यम् । २ दिशखरिण। ३ क-'भानुदाय' । ४ पृथ्वी ५हुतविलम्बितम् । बसन्त पृथ्वी। ८ आषाढमासकृतोत्रतेः शुद्धाधरणकृतोदावः । ९ पृथ्वी । १० शाल। ११६-श्यो दिश्याध्य।