पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्रायम् ] चतुर्दशः सर्गः ज्ञानं ससचं सनयं नृपत्वं, श्रीनशस्था शमभृत् तपस्या । यस्यास्ति व सत्पुरुषावतंसं, प्रसौति रामा सुकृताभिरामा ॥ १४४ ॥ स सुरैरसुरैस्तवाभिपिच्य-स्तनयस्तादृगधृष्य एष देवि। तनुते - तपः सुदुस्तपं यत्, सुमहत् तस्य फलं विलम्बि नास्स १४५ फेबलशान-पत्रोत्पत्तिः अत्रान्तरे नरौ नृप-मुपेपतुर्थमक-शमकनामानौ । सेधिषेकमिव शमन्दमौ, मुकृतिनसिक विभविभुभाग ॥ १४६ ॥" नत्याध्यदन्नुपमिदं यमकः क्षितीन्दो ! दिघ्याऽद्य केवलमभूद कृपलक्ष्मभर्तुः । ज्ञानं परं 'पुरिमताल पुरे त्रिकाल- च्यालोककारि 'शकटानन'काननान्तः ।। १४७ ॥ नत्या व्यजिज्ञपदिर्द शमको नृपात्र- शालान्तरे समुदपया चक्ररलम् । मार्तण्डमण्डलविडम्पि विपद्विलम्बि- लम्बोदितद्युतिकदम्पकैडम्बरधि ॥ १८॥ इत्तस्त्रिजगतीपति यति केवलस्योदया- दिनोऽध्यजनि चक्रिताजन हेतुचक्र महत् । ततः प्रथममर्चनं पिरचयामि कसैत्यसो विमृश्य भरतः क्षणं पुनरिदं हृदि ध्यातवान् ॥ १४९ ॥" जगदभयदः कार्य स्वामी क चक्रमिदं सदा- ऽपमुमदसुहन् स ध्यात्वैवं प्रभोमहिमाकृते । भरतनृपतिः सामन्तादीन खकान सैमवीबहद् यमका-शमकी ती सम्मान्व श्रिया विससर्ज सा॥१५॥" भरतेन दर्शिता समवसरणसम्पबू मरुदेवाये अथेदं पृथ्वीन्द्रोऽभ्यधित मरुदेवां जननि ! माँ सदुःसेत्यादिक्षा सततमतिकटी मम सुतः । १ उत्पादयति । २ उपजाति । ३ क-'तु। ४ औपच्छन्दसिकच्छन्दो चैतालीयम् । ५ पुरुपम् । ६ फ-बिदुभाषी' । ७ आर्या । ८ बसन्त । ९भिरविचित्रशोभायुक्तम् । १० वसन्त-1 ११ क-'नकहे।। १० गयी । १२ सम्प्रचालयकी स्म । १४ हरिणी।