पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०२ श्रीपद्मानन्दमहाकाव्यम् [श्रीजिनेन्द्र- - अनुगम्य भवन्तमात्मजं, समवश्यं वरिवस्पयाम्यहम् । तब दुःखजरोदनाश्रुभिः, फिस कुर्वे यस लुप्तलोचना ॥ १३ ॥ भजति त्वयि राज्यमुज्वलं, मुखमुन्मेपमियेष यन्मयि । अधुना विपिन श्रयत्यऽभू-दसुखं कोटिगुणं ततः मुंत॥ १३४ ॥ इति सा भृशमात्मसम्भवा-सुखसम्भावनयाऽभिमाविता। गलदथुजलप्लुतांशुका, व्यरूपल कल्पितमौलिचालना ।। १३५॥ . मरुदेवां प्रति भरतपाण्यानि तद्विलापजनितं हृदि दुःख, सन्निरुध्य भरतोऽद्धतधैर्यः । कल्पिताञ्जलिरजल्पदनल्पा-नन्दकन्दवचनी मरुदेवाम् ।। १३६ ॥ स्थैर्यनिर्जरगिरेः शतधार-स्फारसारपरसत्वधरस्य । त्वं जगत्रयपतेरसि भाता, लेशमाविशसि देवि! क्रिमेयम् ॥ १३७ ॥ जाता जगत्रयपतेरपि तस्य मात्रा किं शोकसकुसतया विकलवमेपि । दुर्वात्यया भृतवियत्पथगर्भयाऽपि सञ्चाल्यते वचन काञ्चनशैलचूला ॥१३८॥" गन्तुं महानन्दपुरे सुदुस्तर, संसारकान्तारमलं लिलविपुः । मत्या समयान् पदवन्धनानिन-स्तत्याज नेता जगतामपि खयम् ॥१३९॥" यस प्रभावेण शम प्रपन्नान् , मृगद्विपो नैव भयं मृगाणाम् । कुतो बनान्तः सूजनो विहारं, तसापदः श्वापदवृन्दतः स्युः ॥१४०||" क्षुधा-पिपासा-ऽऽतप-शीतमुख्यान, परीपहा दैवि सुदुस्सहा ये । तस्यासहायरस सहायतां ते, कुर्वन्ति दुष्कर्मविमर्दनाय ॥ १४१ ॥ पन्नासमन्त्रस्मृतिमात्रवोऽपि, ये स्युः भजानां दुरुपद्रवा न । सबैच तान् स्वामिनि शङ्कमाना, वृथा फर्थ ताम्पसि मातरित्यम् । १४२" एकास्पयं मचनयो न योद्ध, शक्तः सम गन्धगजेन्द्रयूधः। पश्चामने फाननारिणि स्था-चिन्तेति चित्ते किमु तस्य मातुः ११४३" १ सैयां करोमि । २ प्रादुर्भावम् । ३ क-'मुता' । पुनदुःखकल्पनया। ५ खागता । । स्थिरतायो 'मेर तुल्यस । ७ पजतुत्यसरवक्ता । ८ फ-'धरः | ९ वागता । १० वसन्त । ११ इन्द्रवंशा । १२-१३ उपजातिः । १५ दुरुपद्रवान् । १५ उपजातिः । १६ क-धारिणी'। १७ इन्श्वना ।