पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परित्राशयम् ] चतुर्दशः सर्गः 5408 के पुरा रधवारणादिभिः, सुखयानानि ममाङ्गजन्मनः । अधुना क पदालिचारिता, चरणाममृते विहारिणः ॥ १२० ॥ मणिपनमुखासने सुखा-सनमन्तः सदनं च तस्य तत् ।। क निरासनता वनान्तरे, गिरिशी निरतस्य साम्प्रतम् ॥ ११ ॥ क तदस सदैव देवतो-पहताहारजलोपजीवनम् । क स सम्प्रति मैक्ष्यसम्भृता-ऽम्यवहारस्तदसम्भवोऽपि वा ॥ १२ ॥ श्रवणामृतवर्पण क तन्-मृदुगीतं शयने द्युसभुवाम् । क चनेऽस्य सुतस्य साम्प्रतं, श्रुतिसूचीघनघूकबूंस्कृतिः ॥ १२३ ॥ स्तनयिनुकृतं तपाययो-दुरधाराजलमुल्यणानिलम् । सहते स तमखिनीय ही, गिरिसङ्गी गजपनामाङ्गजः ॥ १२४ ॥ कमलाकरपद् बनायो, हिमसन्दोहमपानिलोमिभिः । रजनीपु स हैमनी ही, लममेत्यावरणेन यर्जितः ॥ १२५ ।। भृशमुख्यमती सुदारुणः, किरणरुष्णरुचिरं स्विरः । ग्लपितानननीरजोऽङ्गाना, स सरोवत् परितोपि शुष्यति ।। १२६ ।। स निरावरणी निराश्रय-स्तनयो मे विसहाय एव हा । शबरो गिरिंगः स्फुरद् यथा, खलु कालेनखिलेषु दुःखितः ॥ १२७ ।। प्रथिवीं परिपालयन्त्यमी, भरतो याहुबलिः सुताः परे । न तु कोऽपि करोति सङ्कया-मपि मनोर्मम घिग विधिक्रमः ॥१२८॥ इति सन्ततसंस्मृतेः सुतं, पुंरतः सङ्गतबद् विजानती । इदमालपति म सा भृश, समुपालम्भनकारियाग्भरा ॥ १२९ ।। न कदापि ददासि दर्शन, विशदज्ञाननिधानमानस!" किसु वत्स न वेरिस वत्सलां, जननीं शोकसमाकुलामिमाम् ॥१३०॥ जरतीत्यवधारणाऽस्ति चेम्-मयि पौत्राः प्रतिपौत्रकास्ततः । किसु लल्लुरजस्पिनोऽपि नो, याथमुक्तं प्रथयन्ति के मनः ॥ १३१ ॥ अनुगै रहितोऽसि वत्स ! तै-रपि कच्छामुखैः क्षितीश्वरैः। कथमेफक एवं कानने, चरसि चूरमृगारिभैरवे ? ॥ १३२ ॥ १ क-'फुलोप०। २ क-मूत्कृतिः । ३ क-'मिवि'। ४ अप्रतः सितामिव । ५ अवज्ञा । ६ अपक्तामधुरजमिनः । 5408.