पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपमानन्दमहाकाव्यम् [ श्रीजिनेन्द- पञ्चपश्चितमहानता द्रुतं, पञ्चमी गतिमवाप्नुवन्ति ते ॥ ११ ॥ स्तुत्वा त्रिलोकनायक-मिति नारी-नर-नृ-देव-देवानाम् । पुरतः पुरन्दरोऽस्याद्, विभुमुसनिहितेक्षणसहस्रः॥ १११ ॥ प्रातर्धतभक्तिरितः, श्रीमरुदेव्याः पदाम्बुजोपारितम् । फर्तुमयोध्यापुर्या, श्रीभरतो राजहंसोऽगात् ॥ ११२ ।। सुनापतिम्रताऽनुजलोत्थनीलिका-चिलुसनेवाम्बुरुहां पितामहीम् । तवाद्य पात्रो नमति क्रमाविति, क्षितेः पतिविज्ञपयन ननाम वाम् ११३५ पौत्रं भरलं प्रति मरुदेवायाः पुत्रार्तिवचनानि भरताय साऽशिपमदान्मुदितः, स जगाद मावरसि सुस्थमनाः ।। पुनरुजगार गिरमेवमियं, हृदयोद्भवामिय मुतातिततिम् ॥ ११४ ॥ बदसीदमेव दिवसाभ्युदये, प्रणतक्रमा सुगुण ! नित्यमपि । हृदि सुस्थता सुत ममास्तु कुत-तनुजः स यां परिजहार हहा ।।११५॥ म्लाना मौलिस्रजमिव परित्यज्य मां त्यां च देह-, प्रादुर्भूतं मलमिव जरचीवचेश्वरत्वम् । एकाकी मे गहनमगमन सोडलवस्तं शृणोमि क्षुत्र-तृष्णाम्यां वत द्रुतमहो दुर्मरा न नियेऽहम् ॥ ११६ ।। भरते नृपती पुर स्थिते, स्मृतपुत्रेश्वरतापरोचतिः । त्रपदश्रुविमिश्रलोचना, मदवा व्यलपत्तरामिति ॥ ११७ ॥" क तदाऽऽत्तपवारणं पुरा, मम सूमो शिरसीन्दुसुन्दरम् ।। अधुना क दवानलोवणं, तपचण्डं तपनांशुमण्डलम् ॥ ११८ ।। कस चामरचारुवालनै-श्रलनेत्राकरकरणक्वणः । श्रवसोरधुना सुतस्य मे, मशकश्रेणिगुणत्कृतिः क सा ॥ ११९ ॥ १ पश्चिन्महामता ध्रुब' इति पाठ प्रवर्तकश्रीमत् कान्तिविजयमुनिपुग्नवरारकायां एक- पालिकायो मती "इति पञ्चवर्गपरिहारसाधारणसव, पागन्दमध्यगरी || ७ ॥ संवत् १४८९ घर्ष चैत्र प(दि. ५ दिनेऽखि ॥ ॥ धीः || ॥" इति पुष्पिकापहरितायाम् । २ रथो- द्वता । ३-४ आर्या । ५ मुतापुस्तार्तिक । ६ शस्थम् । ७-८ प्रमिताक्षराग्छन्दः । ९ म. ग्दाजान्ता । १० अतः प्रभृति १३५तगपर्यन्तानि पधानि 'प्रबोधिता'छन्दसि वर्तन्ते, छन्दो- मुशासने एतपक्षणं तु एवम्-"पागाः समाः प्रयोधिता', 'ओने स इयं जगी प शुनि सगरलगा।