पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्राहयम् ] चतुर्दशः सर्गः २९९ समवसरणे न विकथा, न भयं न नियत्रणा न मात्सर्यम् । ने तु बाधा तिर्य-नर-देवामा कोटिकोटीनाम् ॥ १० ॥ समवसरणस पाये, फेपाश्चिद् गच्छत्तां च केपाश्चित् । आगच्छतां च सङ्ख्या, नासीत् तिर्यटन देवानाम् ।। १०१॥" जगत्पति स्तोतुमथ प्रचक्रमे, प्रणम्य 'सौधर्म पतिः कृताञ्जलिः । अन्तःप्रदीमप्रभुभाषभानुभी-वस्त्तमिस्रोपगरेमकण्टकः ॥ १०२॥ संसारसार शैश्री-सरसीसरसीसहम् | सपीश्वरं पृपावास, श्रेयसां संश्रयं श्रये ॥ १०३ ।।" सुरावासधिया खरं, सँसर्वसहया सह । आशा यशशशी यस्य, सहासाः सहसाश्रयत् ।। १०४ ।-युग्मम् भूपेशं रोपविषय-वैरिशोपरसवरम् । उपाहा-सार्य-वेलासु, सेवेयाहं लये लवे ।। १०५॥

  • श्रेय श्रीरहिवलय-शालशीलालयाशंग।।

उशिखरसेन्योऽसि, रसापासवासरः ॥ १०६ ॥ साशीविपविश्वस्व-विहायस्सु शिराश्रय! । अवार्यवीर्यसूर्योऽसि वमुराशिविलाससः ॥ १०७ ।। "संसारबैरिझरस्सा-वसामहर संहर । अहोऽरिखारं विश्वस्थ, श्रेयाश्रीशर्वरीत ॥ १०८॥ अशरीरारिसंहार-हर्षसहर्षसाहस । विश्वविश्वेश ! "विश्चीय-साहोरिसरं हर ॥ १०१॥ पश्चवर्गरहितामिमा स्तुति, पिष्टपञ्चविश्याः पठन्ति थे। १ ख-नाबाधा' । २-३ आर्या । ४ इन्द्रचंशा । ५ अतः पर १०९तमपर्यन्ताना - खाना छन्दोऽनुष्टुप् । ६ फ-प्रियोः सर'। ७ सभूम्या वर्गनिया 1 ८ प्रभोः । ९ क-'पृ. पेशा' । १० हे गोयलक्ष्मीलताधारशीलरूपशालाधारहदयं ।। ११ क-बलय.' । १२ क- शयः । १३ नपैरिन्दैन । १४ पासालनागलोकादि । १५ क-'मवार्यवीर्य । १६ कि- रणसमूह । १७ क-'भू.'। १८ ससारसनुपैरस निधन हारक।। १९ क-'दमा- सिहर' । २० रा-श्वर । २१वामरि०) २२ जगत्पापविसारम् । २३ क-परन्त-प- वाक्षररहितामित्यर्थः ।