पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५८ श्रीपमानन्दमहाकाव्यम् । [श्रीजिनेन्द्र- तारस्वरेण जगदीशगुणप्रतान- मानस्पृशः किल दिशः सकला प्रर्वन् । प्रायद्पयोदरखसोदरता दधान- निर्भृशं नभसि दुन्दुभिरुननाद ॥ ८९॥" प्रतोलिकानां प्रतिदिशं पहिदिवि ध्वजाः सहस्रेण लघुमिजताः। व ! पताका धुवममीपु पल्लया विमोनभोमण्डपगकीविल्लिनाः ॥९॥ आसन सुमनो-मानव-दानवयानानि रौप्यपप्रान्तः । तिर्यवध्युतवैराः, स्वर्णप्राकारगर्भ तु ॥ ११ ॥ रनमयशालमध्ये, द्वादशसङ्ख्याः सभा विभान्ति स्म । आग्नेयायेपु पुन-स्तित्रस्तिस्रचतुर्प कोणेषु ॥ ९२ ॥ प्रारद्वारा खर्नार्यः, प्रविश्य दवा प्रदक्षिणास्तिस्रः। तीर्थकृतं तीर्थ च, प्रणम्य दिशि पूर्वदक्षिणाख्यायाम् ॥ १३ ॥ साधूनां साध्वीनां, स्थानं मुक्त्वा तदन्तरे तस्थुः । ऊर्चस्यास्तीर्थाधिप-मुखेन्दुना मुदितलोचनचकोराः ॥ ९४ ॥-युग्मम् भुवनपति-ज्योतिष्क-व्यन्तरनार्यस्तु दक्षिणद्वारा। आगत्य प्राविधिना, नैर्मतककभि क्रमात् तस्थुः ॥ ९५ ।।" प्रत्यम्द्वारा मुंबन-ज्योतिष्क-व्यन्तराः प्रविश्य सुराः । पूर्वविधिपूर्वमासन् , मेरुदायायां समासीनाः ।। ९६ ॥" एत्योद्गद्वारा प्रार-कल्पात् कल्पामरा नरा नार्यः । अयवस्थिरेयकान्तक-विश्यूप्रस्थाः पुरन्ध्यस्तु ॥ ९७ ॥ पूर्वायातोऽल्पद्धि-सत्रायात महर्तिकं नतवान् । तं स्थितयन्त्र सविनय-सदन सेंदसो नमन्निरगात् ।। ९८ ॥५ पूर्व तवायातो, महर्दिकोऽल्पदिकं समायातम् । साधर्मिफ इति मुदिता, कृतबहुमानं सदाऽलापीत् ॥ ९९ ॥" १ वसन्तः । २ मञ्जमापिणी । ३ आयो । । गौतिः । ५ अग्निकोणे । ६-७ मीतिः । ८ आया। एक-'मुजनपन्योतिक०' । १० बाइकोणे । ११ आयौं। १२ ईशानकोगे। १३ मार्ग । १४ सभायाः। १५-१६ आया । "